"सागरः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
49.224.196.11 (talk) द्वारा कृता 435225 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १:
[[Image:World ocean map.gif|right|thumb|240px|प्रपञ्चस्य समुद्रप्रदेशस्य मानचित्रम्]]
'''सागरः''' भूमौ दृश्यमानः लवणजलेनावृत्तः ७०% भूभागः । भूमेः वातावरणस्योपरि, जलचक्र-अङ्गारचक्र-नैट्रोजन्-चक्रस्योपरि च सागरस्य प्रभावः गणनीयरीत्या भवति । विश्वस्य सागरप्रदेशः प्रमुखतया पञ्चधा विभक्तः दृश्यते । प्रदेशवैशल्यानुगुणं तेषां नामानि अवरोहणक्रमेण एवjrurirjrjrdjzisokednndएवं विद्यते - पेसिफिक्-अट्लाण्टिक्-हिन्दु-अण्टार्क्टिक्-आर्क्टिक्-सागराः ।
 
अस्मिन् भूग्रहमात्रे एव सागरः (अपारः जलराशिः) विद्यते । भूविस्तारस्य (~३.६ X १०८ कि मी<sup>२</sup>) ७२% भागः लवणजलेन आवृत्तः विद्यते । अयं सागरः प्रमुखसागरत्वेन विभक्तः । भूमेः जलस्य ९७% सागरस्य जलमेव । सागरतज्ञाः वदन्ति यत् विश्वसागरस्य ५% भागमात्रम् अस्माभिः आविष्कृतः विद्यते इति । सागरस्य समग्रः विस्तारः १.३ बिलियन् क्युबिक् कि मी (३१० मिलियन् क्युबिक् मीटर्), सामान्यगभीरता ३,६८२ मीटर्स् (१२, ०८० पादमितम्) । अत्र विद्यमानस्य जलस्य प्रमाणं सामान्यतः १,३४० मिलियन् घनकिलोमीटर्-परिमितम् । भूमेः ०.०२३% भारः अस्य विद्यते । सागरे २,३०,००० ज्ञाताः जीविनः वसन्ति, अज्ञातानां जीविनां सङ्ख्या विंशतिलक्षाधिकं स्यात् इति ऊह्यते ।
{{पञ्च महासागराः}}
 
==भूमेः विश्वसागरः==
===वैश्विकविभागः===
"https://sa.wikipedia.org/wiki/सागरः" इत्यस्माद् प्रतिप्राप्तम्