"पर्णशाकम्" इत्यस्य संस्करणे भेदः

(लघु) आयुर्वेदग्रन्थेषु प्राप्यते यत्त पित्तम् ऊष्णमयं भवति। एतत् पर्णशाकं च ताम् उष्णतां शाम्यति।
(लघु)No edit summary
 
पङ्क्तिः ३:
 
एतत् पर्णशाकम् अपि [[भारतम्|भारते]] वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः [[आहारः|आहार]]पादार्थः । एतत् पर्णशाकम् आङ्ग्लभाषायां Cabbage इति उच्यते । एतत् पर्णशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन [[क्वथितं]], [[व्यञ्जनं]],[[भर्ज्यं]], [[रोटिका]], [[दाधिकम्]] इत्यादिकं निर्मीयते ।
[[चित्रम्:Rode kool.jpg|thumb|200px|right|रक्तवर्णीयं पर्णशाकम्]]एतत् शाकं पत्तागोभी<ref group="सामान्यतया">उत्तरभारते</ref> इति नाम्नापि ज्ञायते। पित्तरोगिणां कृते एतत् शाकं पथ्यं भवति।[[चित्रम्:Cabbage.jpg|thumb|200px|left|सस्ये दृश्यमानं पर्णशाकम्]]
[[चित्रम्:Cabbage Kosovo.JPG|thumb|left|200px|विक्रयणार्थं राशीकृतानि पर्णशाकानि]]
[[चित्रम्:Pringlea antiscorbutica Mayes fake.jpg|thumb|200px|right|पर्णशाकक्षेत्रम्]]
"https://sa.wikipedia.org/wiki/पर्णशाकम्" इत्यस्माद् प्रतिप्राप्तम्