"मयूरः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तवः: सारमञ्जूषा योजनीया‎ using AWB
(लघु)No edit summary
पङ्क्तिः १५:
}}
{{भारतस्य राष्ट्रियद्योतकानि}}
'''मयूरः''' ( Peacock)) सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य '''बर्ही''' इति नाम । मयूरीणां तु बर्हः नास्ति । अयं च मयूरः सर्पान् खादति । प्रायशः अयम् अरण्ये निवसति । केचन धनिनः मयूरं विनोदार्थं पोषयन्ति । ते मयूरस्य शयनार्थं वलभीषु (भित्तेः उपरितनभागेषु) एकं दारुफलकं निर्मान्ति । अस्य एव 'मयूरयष्टिः' इति नाम । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति ।एतस्य केका प्रसिद्धा | मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।तस्य नृत्यं नयनमनोहरं वर्तते |
 
==वाहनम्==
"https://sa.wikipedia.org/wiki/मयूरः" इत्यस्माद् प्रतिप्राप्तम्