"भारतम्" इत्यस्य संस्करणे भेदः

→‎व्युत्पत्तिः: आकृतिपरिवर्तनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
→‎व्युत्पत्तिः: आकृतिपरिवर्तनम्
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १०२:
{{Main| भारतस्य विविधनामानि}}
भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् । अस्य नाम्न: उद्गमं प्रति विविधा: पारम्पर्यकथा: प्रचलिता: वर्तन्ते | ऋषभपुत्रेण राजर्षिभरतेन दुष्यन्तपुत्रेण भरतेन च परिपालितस्याः अस्या भूमेः भारतम् इति नाम रूढिगतम् इत्येका कथा। अथावा पुरुवंशो पूर्वं भरतः इति महान् चक्रवर्तीराजा आसीत् तेन प्रशासितायाः भूमेः इदम् नाम आगतम् इत्यन्या। अथवा विष्णुपुराणे उक्तं यथा....इत्यपि च||
'''उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्दक्षिणम्।
'''वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥'''
 
"https://sa.wikipedia.org/wiki/भारतम्" इत्यस्माद् प्रतिप्राप्तम्