"शिवः" इत्यस्य संस्करणे भेदः

New image.
मुख्यलेखः
पङ्क्तिः ३२:
हिन्दुविश्वासानुसारेण गङ्गायाः उत्पत्तिस्स्थलं शिवस्य जटैव। एतस्मात् शिवः गङ्गाधरः इति ख्यातः।(शिवराममूर्तिः,१९७६ ,पृ: ८)<br />
== ज्योतिर्लिङ्गमन्दिरानि ==
{{Mainमुख्यलेखः|ज्योतिर्लिङ्गानि}}
शिवस्य सर्वपेक्षापवित्रानि मन्दिरानि द्वादशज्योतिर्लिङ्गानि भवन्ति। एतानि यथा-
{|class="wikitable"
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्