"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

भारतीय राज्यों के झंडे नहीं हैं
{{मुख्यलेखः|
पङ्क्तिः २४१:
 
==सर्वकारः शासनव्यवस्था च==
{{Mainमुख्यलेखः|कर्णाटकसर्वकारः}}
==राजनीतिः==
कर्णाटक-राज्ये द्विसदनात्मकं विधानसभामण्डलं वर्तते । तयोः मण्डलयोः प्रथमः विधानपरिषद्, द्वितीया [[विधानसभा]] च अस्ति । कर्णाटक-राज्यस्य विधानसभायां २२४ स्थानानि, विधानपरिषदि च ७५ स्थानानि च सन्ति । अस्मिन् राज्ये लोकसभायाः २८ स्थानानि, राज्यसभायाः १२ स्थानानि च सन्ति । ई. स. १९७१ तमस्य वर्षस्य मार्च-मासस्य विंशतितमे दिनाङ्कतः (२० मार्च १९७१) ई. स. १९७२ पर्यन्तम् आसीत् । भारतीय जनता पार्टी, [[भारतीयराष्ट्रियकाङ्ग्रेस्|भारतीय राष्ट्रीय कॉङ्ग्रेस्]], जनता दल (एस्), [[जनतादलम्(संयुक्तम्)|जनता दल]] (यू), भारतीय कम्युनिस्ट् पार्टी (मार्क्सवादी) इत्यादयः कर्णाटक-राज्यस्य राजनैतिकसमूहाः सन्ति । कर्णाटक-राज्यस्य उच्चन्यायालयः बेङ्गळूरु-महानगरे स्थितः अस्ति । ई. स. [[१८८४]] तमे वर्षे कर्णाटक-राज्यस्य उच्चन्यायालयस्य स्थापना अभवत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४१-२४२</ref>।
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्