"भूगोलीयनिर्देशाङ्कप्रणाली" इत्यस्य संस्करणे भेदः

(लघु) NehalDaveND इत्यनेन शीर्षकं परिवर्त्य भूगालीयनिर्देशाङ्कप्रणाली पृष्ठं [[भूगोलीयनिर्देशाङ्कप्रण...
{{मुख्यलेखः|
पङ्क्तिः ५:
 
== अक्षांशः, देशान्तरश्च ==
<div class="rellink relarticle mainarticle">{{Mainमुख्यलेखः|अक्षांश|देशांतर}}</div>
[[सञ्चिका:Geographic_coordinates_sphere.svg|लघुत्तम|अक्षांश ''फ़ाई'' (φ) एवं देशान्तर ''लैम्ब्डा'' (λ)]]
अक्षांशः (अंग्रेज़ी:लैटिट्यूड, ''Lat''., φ, या फ़ाई) पृथ्व्याः तले एकस्मात् बिन्दोः भूमध्यीयसमतलं यावत् निर्मितः कश्चन कोणः भवति, यः पृथ्व्याः केन्द्रे मितः भवति। समानअक्षांशबिन्दून् याः रेखाः योजयन्ति, ताः रेखाः अक्षांशरेखाः उच्यन्ते। अक्षांशस्य रेखाः एतस्मिन् प्रक्षेपे क्षैतिजाः, ऋुज्वः प्रतीयन्ते, परन्तु ताः रेखाः विभिन्नैः अर्धव्यासैः युक्ताः, वृत्ताकारक्यः च भवन्ति। एकस्मिन् अक्षांशे स्थितानि सर्वाणि स्थानानि परस्परं मिलित्वा अक्षांशस्य वृत्तं निर्मान्ति। ते सर्वे वृत्ताः भूमध्यरेखायाः समानान्तराः भवन्ति। तेषु भौगोलिकोत्तरीयः ध्रुवः ९०° उत्तरकोणे भवति; एवञ्च भौगोलिकदक्षिणीयध्रुवः ९०° दक्षिणकोणे। शून्यांशः (0°) अक्षांशरेखां भूमध्यरेखा कथ्यते। सा पृथ्वीम् उत्तरीय-दक्षिणीययोः गोलार्धयोः विभक्ता भवति।
"https://sa.wikipedia.org/wiki/भूगोलीयनिर्देशाङ्कप्रणाली" इत्यस्माद् प्रतिप्राप्तम्