"विकिपीडियासम्भाषणम्:प्रबन्धकाः च प्रशासकाः" इत्यस्य संस्करणे भेदः

चर्चाशॉर्षतले
प्रस्तावकस्य नाम्ना एव भवेत् अतः सम्पादनं कृतम्
पङ्क्तिः १:
{{पुरालेखाः|auto=yes|search=yes}}
 
== NehalDaveND ==
== प्रबन्धकाधिकाराय निवेदनम् ==
{{चर्चाशीर्षम्}}
नमः सर्वेभ्यः ! अहं नेहलः दवे । संस्कृतभारत्याः गुजरातकेन्द्रे संस्कृतसेवकः । वर्षद्वयात् अहं संस्कृतविकिपीडिया-जालस्य सेवां कुर्वन् अस्मि । अत्र मम सम्पादनं द्रष्टुं शक्नुवन्ति ।
पङ्क्तिः ८१:
=== निर्णयः ===
{{Tick}} '''Done'''. I see [[User:Udit Sharma]]'s point, and I must say that the opinion of all Community members are valid. The opinions of established members have been given more consideration. [[User:MikeLynch|MikeLynch]] ([[User talk:MikeLynch|चर्चा]]) १७:५१, २० दिसम्बर २०१५ (UTC)
 
{{चर्चातलम्}}
== Sayant Mahato ==
== संस्कृतविकिप्राबन्धकावेदनम् ==
{{चर्चाशीर्षम्}}
सायन्त माहातो नामधेयोऽहं तिरुपतिस्थे राष्ट्रियसंस्कृतविद्यापीठे विद्यावारिधिछात्रस्सन् संस्कृतविकिपीडियाप्रकल्पे तत्सम्बद्धेषु विविधप्रकल्पेषु सक्रियसदस्यरूपेण कार्यनिरतोऽस्मि । सार्धवर्षद्वयतः अहम् अस्मिन्नेव कार्ये आत्मानं योजितवान् अस्मि । संस्कृतविकिपीडियावर्धने-दर्शने-समव्यायीकरणे अहमग्रेऽपि दृढप्रतिज्ञः भविष्यामि । प्रबन्धकत्त्वम् अस्मिन् कर्मणि मे साधनं भविष्यति इति प्रत्ययः ।
परियोजना पृष्ठ "प्रबन्धकाः च प्रशासकाः" पर वापस जाएँ