"संस्कृतम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ७:
[[चित्रम्:Devimahatmya Sanskrit MS Nepal 11c.jpg|right|thumb|400px|संस्कृतस्य तालपत्रम् ([[नेपाललिपिः]] प्रयुक्तम्)]]
इयं भाषा न केवलं [[भारत|भारतस्‍य]] अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥
 
विश्‍वस्‍य आदिम: ग्रन्‍थ: [[ऋग्वेदः| ऋग्‍वेद:]] संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा [[यजुर्वेद:]], [[सामवेद:]], [[अथर्ववेद|अथर्ववेदश्‍च]] संस्‍कृतभाषायामेव सन्‍ति। [[आयुर्वेद]]-[[धनुर्वेद]]-[[गन्‍धर्ववेदार्थ]]वेदाख्‍या: चत्‍वार: [[उपवेदा:]] अपि संस्‍कृतेन एव विरचिता:॥
 
सर्वा: [[उपनिषत्|उपनिषद:]] संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: - [[शिक्षा]], [[कल्‍प:]], [[निरुक्तम्]], [[ज्‍यौतिषम्]], [[छन्‍द:]], [[व्‍याकरणम्]], [[दर्शनम्]], [[इतिहास:]], [[पुराणं]], [[काव्‍यं]], [[शास्‍त्रं]] चेत्यादयः ॥
 
[[पाणिनि|महर्षि-पाणिनिना]] विरचित: [[अष्‍टाध्‍यायी]] इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥
 
:वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
:पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥
 
सुकुमार:
 
= अक्षरमाला =
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्