"विकिपीडिया" इत्यस्य संस्करणे भेदः

(लघु)No edit summary
1
पङ्क्तिः १:
[[चित्रम्:Wikipedia-v2-logo.svg|right|thumb|200px|विकिपीडिया चिह्नम्]]
[[चित्रम्:135px-155px-Wikipedia-logo-v2-sa.svg|right|200px|संस्कृतविकिपीडिया चिह्नम्]]
::'''विकिपीडिया''' तु कश्चन '''निःशुल्कः''', अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः '''[[विश्वकोशः|विश्वकोषः]]''' अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन सम्बलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते। विकिपीडिया तु २००१ तमे वर्षे '''[[वर्गः:सारमञ्जूषाजिम्मी योजनीया‎]]वेल्स''' महोदयेन, '''लैरी सैंगर''' महोदयेन च आरब्धाआसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते।
 
==''' व्युत्पत्तिः''' ==
 
'''विकिपीडिया''' तु कश्चन '''निःशुल्कः''', अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः '''[[विश्वकोशः|विश्वकोषः]]''' अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन सम्बलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते। विकिपीडिया तु २००१ तमे वर्षे '''[[वर्गः:सारमञ्जूषा योजनीया‎]]
[https://en.wikipedia.org/wiki/Jimmy%20Wales जिम्मी वेल्स्]''' महोदयेन, '''[https://en.wikipedia.org/wiki/Larry%20Sanger लैरी सैंगर'''] महोदयेन च आरब्धाआसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते।
 
=='''व्युत्पत्तिः'''==
 
विकिपीडिया इति पदं हवाई भाषायाः विकि(आशु) तथा आङ्गभाषायाः एन्सैक्लोपीडिया(विश्वकोषः) इति पदाभ्यां निष्पनम्।
 
[[वर्गः:विकिपीडिया]]
[[वर्गः:समाजसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
 
[[वर्गः:सारमञ्जूषा योजनीया‎]]
"https://sa.wikipedia.org/wiki/विकिपीडिया" इत्यस्माद् प्रतिप्राप्तम्