"विकिपीडिया" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
| screenshot = [[File:Wikipedia Main Page.png|border|300px|alt=Main page of the English Wikipedia]]
| collapsible = yes
| caption = आङ्ग्ल -विकिपीडियामुखपृष्ठम्
| url = {{URL|https://www.wikipedia.org|wikipedia.org}}
| slogan = कश्चन स्वतन्त्रः विश्वकोषः।
पङ्क्तिः २८:
सम्प्रति विकिपीडियायाः विकिपीडिया फौण्डेशन्([[:en:wikimedia foundation|wikimedia foundation]]) इति केन्द्रकार्यालयः अमेरिका देशस्य सान् प्रान्सिस्को नगरे वर्तते। लाभरहितं किञ्चित् सङ्घटनम् विकिपीडियायाः पर्यवेक्षणं करोति। विकिपीडियायाः सेवां निःश्शुल्करूपेण अन्तर्जालसम्पर्कद्वारा सर्वेऽपि प्राप्तुं शक्नुवन्ति ।
 
[[File:Wikimedia.png|thumb|चित्रम्: विकिमीडिया -फौण्डेशन्-लाञ्छनम् ]]
 
[[File:149 New Montgomery Street, San Francisco.jpg|thumb|left|चित्रम्: स्यान् प्रान्सिस्कोस्यान्प्रान्सिस्को नगरे विद्यमानं विकिमीडियाफौण्डेशन्-भवनम्]]
[[File:Wikimedia Foundation Office Officey Photos-5.jpg|thumb|चित्रम्: स्यान् फ्रान्सिस्कोस्यान्फ्रान्सिस्को केन्द्रकार्यालये कार्यरताः कार्यकर्तारः]]
 
== व्युत्पत्तिः ==
"https://sa.wikipedia.org/wiki/विकिपीडिया" इत्यस्माद् प्रतिप्राप्तम्