"विकिपीडिया" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Wikipedia-v2-logo.svg|right|thumb|200px|विकिपीडिया-चिह्नम्]]
[[चित्रम्:135px-155px-Wikipedia-logo-v2-sa.svg|right|200px|संस्कृतविकिपीडिया-चिह्नम्]]
 
'''विकिपीडिया''' तु कश्चन '''निःशुल्कः''', अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः '''[[विश्वकोशः|विश्वकोषः]]''' अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन संवलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते। विकिपीडिया तु २००१ तमे वर्षे [https://en.wikipedia.org/wiki/Jimmy_Wales'''जिम्मी वेल्स'''] महोदयेन, [https://en.wikipedia.org/wiki/Larry_Sanger'''लैरी सैंगर'''] महोदयेन च आरब्धाआसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते।
 
Line २५ ⟶ २६:
| current status = Active
}}
[[चित्रम्:Jimmy-wales-frankfurt2005-alih01.jpg|thumb|[https://en.wikipedia.org/wiki/Jimmy_Wales चित्रम्:'''जिम्मी वेल्स''']]]
[[चित्रम्:L_Sanger.jpg|thumb|[https://en.wikipedia.org/wiki/Larry_Sanger चित्रम्:'''लैरी सैंगर''']]]
 
सम्प्रति विकिपीडियायाः विकिपीडिया फौण्डेशन्([[:en:wikimedia foundation|wikimedia foundation]]) इति केन्द्रकार्यालयः अमेरिका देशस्य सान् प्रान्सिस्को नगरे वर्तते। लाभरहितं किञ्चित् सङ्घटनम् विकिपीडियायाः पर्यवेक्षणं करोति। विकिपीडियायाः सेवां निःश्शुल्करूपेण अन्तर्जालसम्पर्कद्वारा सर्वेऽपि प्राप्तुं शक्नुवन्ति ।
 
[[File:Wikimedia.png|thumb|चित्रम्: विकिमीडिया-फौण्डेशन्-लाञ्छनम् ]]
 
[[File:149 New Montgomery Street, San Francisco.jpg|thumb|left|चित्रम्: स्यान्प्रान्सिस्को नगरे विद्यमानं विकिमीडियाफौण्डेशन्-भवनम्]]
[[File:Wikimedia Foundation Office Officey Photos-5.jpg|thumb|चित्रम्: स्यान्फ्रान्सिस्को केन्द्रकार्यालये कार्यरताः कार्यकर्तारः]]
 
=व्युत्पत्तिः=
 
विकिपीडिया इति पदं हवाई भाषायाः विकि(आशु) तथा आङ्गभाषायाः एन्सैक्लोपीडिया(विश्वकोषः) इति पदाभ्यां निष्पनम्।
 
Line ५० ⟶ ५२:
*विकिपीडिया लेखानामाधारेण अनुसन्धानं विधीयते चेत् जागरूकैः भाव्यम्। यतो हि कोऽपि विषयः अत्र शतं प्रतिशतं परिष्कृतः न भवति।
*किञ्च विकिपीडियादुरुपयोगं निरोद्धुम् अनेके मार्गाः अनुस्रियन्ते। अतः अत्र विषयेषु प्रायेण विश्वासः शक्यः।
 
[[चित्रम्:Jimmy-wales-frankfurt2005-alih01.jpg|thumb|[https://en.wikipedia.org/wiki/Jimmy_Wales'''जिम्मी वेल्स''']]]
[[चित्रम्:L_Sanger.jpg|thumb|[https://en.wikipedia.org/wiki/Larry_Sanger'''लैरी सैंगर''']]]
 
=उल्लेखाः=
"https://sa.wikipedia.org/wiki/विकिपीडिया" इत्यस्माद् प्रतिप्राप्तम्