"भुजङ्गासनम्" इत्यस्य संस्करणे भेदः

(लघु) wikidata interwiki
imf parameter fix
 
पङ्क्तिः १:
योगासनेषु प्रधानं भवति '''भुजङ्गासनम्''' । अनेनासनेन कशेरुकापेशीनां - विशिष्य उदरस्थानां पेशीनां स्नायूनां च विकासः सिद्ध्यति । पुष्टिः, बलं च प्राप्यते । पृष्ठवेदना, स्कन्धवेदना, गलवेदना इत्यादीनां शमनार्थमपि आसनमिदं सहकरोति । पृष्ठभागे रक्तचंक्रमणस्य वेगः वर्धते । उरसः विकासः सम्भवति । मूत्राशयरोगाणां कासरोगस्य च शमनार्थमपि आसनमिदम् उपकरोति ।
[[File:7urdhva mukha shvanasana.JPG|right|thumb|x216px|text216px|सूर्यनमस्कारेषु दशमम् आसनमस्ति भुजङ्गासनम्]]
 
==आसनकरणविधिः==
"https://sa.wikipedia.org/wiki/भुजङ्गासनम्" इत्यस्माद् प्रतिप्राप्तम्