"मनुष्यः" इत्यस्य संस्करणे भेदः

→‎जीवविद्या: सारमञ्जूषा योजनीया‎ using AWB
px fix
पङ्क्तिः १३:
माध्यजीवनम् : ३०-८३ वर्षाणि
मनुष्याणां चर्म कृष्णं कपिशं पीतं पाटलं श्वेतं वा वर्तते। मनुष्यकेशा: अपि कृष्णा: कपिशा: रक्ता: पीता: श्वेता: वर्तन्ते।
[[चित्रम्:Human_skeleton_front.svg|thumb|right|225 pix225px|मनुष्यस्य अस्थिपञ्जरम्]]
 
[[वर्गः:मानवसम्बन्धाः]]
"https://sa.wikipedia.org/wiki/मनुष्यः" इत्यस्माद् प्रतिप्राप्तम्