"रामकृष्ण मिशन्" इत्यस्य संस्करणे भेदः

incorrect parameter
incorrect parameter
पङ्क्तिः १७:
 
==इतिहासः==
[[File:Ramakrishna.jpg|right|x216px|thumb| text|[[रामकृष्ण परमहंस]] ]]
[[File:Swami Vivekananda at Parliament of Religions.jpg|thumb|x216px||right|धार्मिकसम्मेलने [[स्वामी विवेकानन्दः]]]]
रामकृष्ण परमहंसः (१८३६-१८८६) एव रामकृष्ण संन्याससङ्घस्य संस्थापकः । <ref name="vedanta-west"/> <ref>Carl T. Jackson, ''Vedanta for the West'' p.16</ref><ref>{{cite book|last=Sharma|first=Arvind|title=Neo-Hindu views of Christianity |publisher=Brill Publishers|year=1988|page=69 |page=[http://books.google.com/?id=MM4UAAAAIAAJ&pg=PA69 69] |isbn=978-90-04-08791-0}}</ref> रामकृष्णः दक्षिणेश्वरे कालीमन्दिरस्य अर्चकः आसीत् । तस्य बहवः संन्यासिशिष्याः गृहस्थशिष्याः च आसन् । तस्य प्रमुखः संन्यासशिष्यः [[स्वामी विवेकानन्दः|विवेकानन्दः]] । १८८६ तमे वर्षे तस्य मरणात् केभ्यश्चित् दिनेभ्यः पूर्वं संन्यासं स्वीकर्तुम् उद्युक्तेभ्यः स्वीयतरुणशिष्येभ्यः सः काषायवस्त्रम् अयच्छत् । रामकृष्णः तेषां तरुणानां योगक्षेमनिर्वहणदायित्वं विवेकानन्दाय अददात् । तस्य मरणानन्तरं ते तरुणशिष्याः मिलित्वा अध्यत्मसाधनम् अकुर्वन् । १८८६ तमे वर्षे डिसेम्बर्मासे ते अनौपचारिकरूपेण एकस्यां रात्रौ संन्यासप्रतिज्ञां स्वीकृतवन्तः । <ref name="vedanta-west">{{cite book |last=Vrajaprana |first=Pravrajika |title=Living wisdom: Vedanta in the West |publisher=Vedanta Press |year=1994 |pages=34–36|pages=[http://books.google.com/?id=aWDuPEVKdCcC&pg=PA34 34] | isbn=978-0-87481-055-4}}</ref>
"https://sa.wikipedia.org/wiki/रामकृष्ण_मिशन्" इत्यस्माद् प्रतिप्राप्तम्