"यमुनानदी" इत्यस्य संस्करणे भेदः

(लघु) correction / bogus file options
परिष्कारम्
पङ्क्तिः १२:
|state1 = [[उत्तरप्रदेशः]]
|state2 = [[हरियाणा]]
|city = [[Yamunaयम्नुना Nagarनगरः]]
|city1 = [[देहली]]
|city2 = [[Mathura, Uttar Pradesh|Mathuraमथुरा]]
|city3 = [[आग्रा]]
|city4 = [[Etawahइटावा]]
|city5 = [[Kalpiकाल्पी]]
|city6 =
|city7 =
पङ्क्तिः ३७:
|discharge1_average_imperial =
<!-- *** Source *** -->
|source_name = [[Yamunotriयमुनोत्री]]
|source_location = Banderpooch peaksबन्दरपुंछशिखरः, [[उत्तरकाशीमण्डलम्]], [[उत्तराखण्डः]]
|source_country = [[भारतम्]]
|source_country1 =
पङ्क्तिः ५२:
|source_long_EW = E
<!-- *** Mouth *** -->
|mouth_name = [[Triveniत्रिवेणी sangamसंगमम्]]
|mouth_location = [[Allahabadप्रयागः]]
|mouth_country = Indiaभारतम्
|mouth_country1 =
|mouth_elevation = 74
पङ्क्तिः ९१:
'''यमुना''' दक्षिणे[[जम्बूद्वीपः|शिया]]महाद्वीपे [[भारतम्|भारतदेशे]] एका नदी अस्‍ति। भानुजा, कालिन्दी, सूर्यपुत्री इति ज्ञाता [[हिमालयः|हिमालये]] कलिन्दपर्वतात् उत्पद्यते।
 
[[File:Yamuna at Yamunotri.JPG|thumb|left|300px240px|[[यमुनोत्री]]-यमुनायाः उगमस्थानम्]]
सा एका पवित्रा नदी। यमुनानद्याः उगमस्थानम् [[उत्तराखण्डः|उत्तराखण्डराज्यस्य ]] [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] [[यमुनोत्री]] इत्यत्र उद्भवति । ततः १३७० कि.मी दूरं यावत् प्रवह्य [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] [[इलाहाबाद|इलहाबाद्]] [[प्रयागः]] इत्यत्र [[गङ्गानदी|गङ्गानद्या]] मिलति । एषा नदी [[उत्तराखण्डः|उत्तराखण्ड]]-[[हरियाणा]]-[[देहली]]-[[उत्तरप्रदेशः|उत्तरप्रदेश]]राज्यानां मार्गेण प्रवहति । [[देहली]] [[मथुरा]] [[आग्रा]] इत्यादिप्रमुखनगराणि अस्याः तीरे सन्ति । यद्यपि एषा गङ्गानद्याः उपनदी इति कथ्यते ,तथापि एतस्याह् अपि अनेकाः उपनद्यः सन्ति । तासु प्रमुखाः [[चम्बल्]], बेत्वा, तोन्स्, केन् च । एतासु तोन्स्नदी दीर्घा अस्ति ।
सा सूर्यपुत्री यमस्य स्वसा च।
 
==प्राचीनः इतिहासः पुराणं च==
[[File:Yamuna, personificazione del fiume sacro yamuna, IX sec.JPG|thumb|300px|right|कूर्मवाहिनी यमुना]]
यमुना कूर्मवाहिनी अस्ति। पूर्वं कदाचित् यमुनानदी घग्गरनद्याः उपनदी आसीत् इति उल्लीखाः प्राप्ताः सन्ति । अग्रे कदाचित् उत्तरभारते जातानां भूस्तराणाम् चलनकारणतः एषा स्वस्य पात्रं परिवर्त्य गङ्गया मिलति । पुराणाम् आधारेण सा [[सूर्यः|सूर्यस्य]] पुत्री [[यमः|यमस्य]] स्वसा च। विवस्वतः(सूर्यस्य) [[सञ्जना|सञ्जनायाः]] च पुत्री । यमुनानद्या निर्मिते कल्किद्वीपे एव [[महाभारतम्|महाभारतस्य]] [[व्यासः|वेदव्यासस्य]] जन्म अभवत् । यमुनानद्याः अञ्जलिमात्रेन जलेन [[सोमयागः]] सम्पन्नः इति कथा श्रूयते । [[मथुरा]]-[[वृन्दावनम्|वृन्दावनयोः]] वहन्ती यमुना [[श्रीकृष्णः|श्रीकृष्णस्य]] लीलानां साक्षीभूता तिष्ठति ।
 
==विविधानि नामानि==
यमुनां जमुना इत्यपि आह्वयन्ति । प्रसिद्धः इतिहासकारः [[टालेमी]] एतां द् यामौन् इति आहूतवान् अस्ति । [[लीनी]] जोमान्स् इति, [[अरियन्]] जोबेर्स् इति च आहूतवन्तौ स्तः । [[देवप्रयागः|देवप्रयागतः]] गङ्गायमुनयोः सङ्गमस्थानं प्रायागं यावत् विद्यमानः भूभागः [[अन्तर्वेदी]], [[शासस्स्थली]], [[ब्रह्मावर्तः]] इत्यादिभिः नामभिः प्रसिद्धः दृश्यते ।
 
==इतरे विषयाः==
विश्वे अत्यन्तकलुषितनदीषु यमुना अन्यतमा । एतस्य मालिन्यस्य प्रमुखं कारणं [[देहली]]नगरस्य त्याज्यवस्तूनि । यमुनायाः शुद्धीकरणार्थं कृताः अनेके प्रयत्नाः विफलाः सन्ति । [[सत्लज्]]-यमुना
"https://sa.wikipedia.org/wiki/यमुनानदी" इत्यस्माद् प्रतिप्राप्तम्