"कुट्टिकृष्णमारारः" इत्यस्य संस्करणे भेदः

(लघु) Naveen Sankar इत्यनेन शीर्षकं परिवर्त्य कुट्टिकृष्णमारार् पृष्ठं कुट्टिकृष्णमारारः प्रति स्थानान्तरितम्
No edit summary
 
पङ्क्तिः १:
श्रीमान् कुट्टिकृष्णमारारः १९०० जूनमासस्य १४ दिनाङ्के कॊल्लवर्षं १०७५ मिथुनं २ पूर्वाषाढानक्षत्रे अजायत। कुलविद्याभूतायां वाद्यविद्यायां विशिष्य सोपानसङ्गीते प्रावीण्यमभजत, यदिदानीम् अष्टपदीत्वेन सङ्कल्प्यते। क्रि. १९२३ इत्यस्मिन् वर्षे पट्टाम्बी संस्कृतमहाविद्यालयात् प्रथमश्रेण्यां सर्वोच्चस्थानं सम्पाद्य साहित्यशिरोमणिबिरुदं प्राप्तवान्। श्रीमत: कुट्टिकृष्णमारार् महोदयस्य स्वतन्त्रग्रन्थेष्वतितरां प्रसिद्धो भवति महाभारतसारसर्वस्वभूतो '''[[भारतपर्यटनं]]''' नामको ग्रन्थः।
"https://sa.wikipedia.org/wiki/कुट्टिकृष्णमारारः" इत्यस्माद् प्रतिप्राप्तम्