"बेलूरु" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धाः: कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि, replaced: [[वर्गः:हासनमण्डलस्य प्र using AWB
left?
पङ्क्तिः ५७:
}}
 
[[File:Belur statue.jpg|thumb|lefleft|300px|'''दर्पणसुन्दरी''']]
'''बेलूरु''' (Belur) [[कर्णाटक]]राज्यस्य [[हासनमण्डलम्|हासनमण्डले]] विद्यमानं प्रसिद्धं किञ्चन क्षेत्रम् । एतत् नगरं शासनेषु वेलापुरी, वेलूरु, बेलुहोरे, वेलपुरम् इति च निर्दिष्टम् अस्ति । कालक्रमेण बेलूरु इति नाम प्रसिद्धं जातम् । [[होय्सळवंशः|होय्सल]]राजानां धार्मिक-सांस्कृतिक-महाकार्येषु बेलूरु श्रीचेन्नकेशवदेवालयः अनुपमः। बेलूरुनगरस्य मध्यभागे अस्य देवालयस्य उन्नतः आवारः निर्मितः अस्ति । देवालयस्य विस्तारः ४४३.५ X ३९६ पादपरिमितः अस्ति । महाराजः [[विष्णुवर्धनः]] अस्य देवालयस्य निर्माणं क्रिस्ताब्दे १२२६ तमे वर्षे कारितवान् इति इतिहासः सूचयति । महाराजः जैनमतात् वैष्णवमतं स्वीकृत्य तत्स्मरणार्थम् एतं देवालयं निर्मातुम् इष्टवान् इति अभिप्रायः ।
 
"https://sa.wikipedia.org/wiki/बेलूरु" इत्यस्माद् प्रतिप्राप्तम्