"अटल बिहारी वाजपेयी" इत्यस्य संस्करणे भेदः

{{Death date and age|2018|08|16|1924|12|25}}
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४३:
|website = [http://pmindia.gov.in/en/former_pm/shri-atal-bihari-vajpayee/ {{PAGENAME}}]
}}
'''अटलबिहारी वाजपेयी-'''(Atal Bihari Vajpayee) (२५ दिसम्बर,१९२४ – १६ अगस्त २०१८<ref>{{Cite news|url=https://www.news18.com/news/india/atal-bihari-vajpayee-former-prime-minister-and-bjp-stalwart-passes-away-aged-93-1845937.html|title=Atal Bihari Vajpayee, Former Prime Minister and BJP Stalwart, Passes Away Aged 93 at AIIMS|date=2018-08-16|work=[[CNN-News18|News18]]|access-date=2018-08-16}}</ref>) महोदयः भारतीयः राजनीतिज्ञः आसीत् । सः [[भारत]]स्य दशमः प्रधानमन्त्री आसीत् । कवि-राजनेता अटलबिहारी वाजपेयी (Atal Bihari Vajpayee) (२५ दिसम्बर,१९२४) शराश्विनग्रहभास्करमिते ग्वालियरनगरे श्रीमती कृष्णादेवी-कृष्णबिहारी वाजपेयी महाभागयोः पुत्रत्वेन जन्म अलभत । जनता पार्टी सञ्चालिते राज्यशासने सः परराष्ट्र मन्त्री आसीत् । [[भारतम्|भारतस्य]] संसदि [[लोकसभा|लोकसभायां]] सः '''उत्तमः संसत्पटुः''' इति सम्मानितः। १९९६ तमे वर्षे १३ दिनानि, १९९८ तमे वर्षे १३ मासान् यावत्, पुनः १९९८ तः - २००४ तमवर्षपर्यन्तं पञ्च वर्षाणि यावच्च सः भरतवर्षस्य प्रधानमन्त्रिपदम् अलङ्कृतवान् <ref>{{cite web | url=http://pmindia.gov.in/en/former_pm/shri-atal-bihari-vajpayee/ | title="Prime Ministers of India" | accessdate=20 अगस्त 2014}}</ref>। श्रीवाजपेयीमहोदयः ९ वारं [[लोकसभा]]यां निर्वाचितः दिवारं च राज्यसभायाम् । अयं स्वयमेव एकः विक्रमः । २००९ पर्यन्तं सः लोकसभासदस्यरूपेण कार्यरतः आसीत् । तदनन्तरं कदाचित् अस्वास्थ्यकारणात् सक्रियराजकारणात् निवृत्तः ।
 
==बाल्यं शिक्षणञ्च==
"https://sa.wikipedia.org/wiki/अटल_बिहारी_वाजपेयी" इत्यस्माद् प्रतिप्राप्तम्