"दृष्ट्वेमं स्वजनं कृष्ण..." इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
No edit summary
 
पङ्क्तिः १५:
[[File:Bhagvad Gita.jpg|thumb|right|300px|<center>'''गीतोपदेशः'''</center>]]
:'''दृष्ट्वेमं स्वजनं [[कृष्णः|कृष्ण]] युयुत्सुं समुपस्थितम् ॥ २८ ॥'''
 
:'''सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।'''
 
==पदच्छेदः==
दृष्ट्वा, इमम्, स्वजनम्, [[कृष्णः|कृष्ण]], युयुत्सुम्, समुपस्थितम् । सीदन्ति, मम, गात्राणि, मुखम्, च, परिशुष्यति ॥
 
==अन्वयः==
[[कृष्णः|कृष्ण]] ! युयुत्सुं समुपस्थितम् इमं स्वजनं दृष्ट्वा (मम गात्राणि सीदन्ति, मुखं च परिशुष्यति)
 
== शब्दार्थः ==
पङ्क्तिः ३०:
:स्वजनम् = आत्मीयजनम्
:दृष्ट्वा = अवलोक्य
:(मम = मे
:गात्राणि = आनि
:सीदन्ति = शिथिलीभवन्ति
:मुखं च = वदनं च
:परिशुष्यति = शुष्कं भवति)
 
== अर्थः ==
"https://sa.wikipedia.org/wiki/दृष्ट्वेमं_स्वजनं_कृष्ण..." इत्यस्माद् प्रतिप्राप्तम्