"तेलङ्गाणाराज्यम्" इत्यस्य संस्करणे भेदः

भारतस्य राज्यानि
No edit summary
पङ्क्तिः ८७:
'''तेलङ्गाणाराज्यं''' {{IPAc-en|ˌ|t|ɛ|l|ə|n|'|g|ɑː|n|ə|audio=Telanganapronunciation.ogg}} [[दक्षिणभारतम्|दक्षिणभारतस्य]] एकं राज्यमस्ति । १९४७ तमसंवत्सरं पर्यन्तं प्रदेशोऽयं निजाम्-राज्ञा शासितस्य हैदराबाद्-राज्यस्य अंशः आसीत् । स्वाधीन[[भारतम्|भारते]] अन्तर्भुक्तिकरणस्य अनन्तरमपि ''तेलङ्गाणा'' हैदराबाद्-राज्यस्य एव प्रदेशः आसीत् । १९५६ तमे वर्षे हैदराबाद्-राज्यस्य विलोपं संसाध्य [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] संरचना अभूत् । २०१४ तमवर्षस्य द्वितीये दिनाङ्के '''आन्ध्रप्रदेश-पुनर्निर्मानविधि'''-अनुगुणं [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] उत्तर-पश्चिमदिशि दशमण्डलानि स्वीकृत्य तेलङ्गाणारज्यस्य संरचना अभवत्<ref name="Notification">{{cite web|title=Notification|url=http://www.egazette.nic.in/WriteReadData/2014/158365.pdf|work=The Gazette of India|publisher=Government of India|accessdate=4 March 2014|format=PDF|date=4 March 2014}}</ref> । [[हैदराबाद्-नगरम्, भारतम्|हैदराबाद्-नगरं]] तलङ्गाणा- [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्ययोः]] यौथराजधानीरूपेण अग्रिमदशवर्षाणि स्थास्यति<ref>{{cite news|url=http://timesofindia.indiatimes.com/india/Telangana-will-be-29th-state-Hyderabad-to-be-common-capital-for-10-years/articleshow/21490142.cms |title=Telangana will be 29th state, Hyderabad to be common capital for 10 years|newspaper=The Times of India |date=30 July 2013|archiveurl=https://web.archive.org/web/20130731045228/http://timesofindia.indiatimes.com/india/Telangana-will-be-29th-state-Hyderabad-to-be-common-capital-for-10-years/articleshow/21490142.cms?|archivedate=31 July 2013|deadurl=no}}</ref> ।
 
तेलङ्गाणाराज्यस्य उत्तरपश्चिमदिशि [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यं]], पश्चिमे [[कर्णाटकराज्यम्]], उत्तरपूर्वे [[छत्तीसगढराज्यम्]] एवञ्च दक्षिण तथा पूर्वदिशि [[आन्ध्रप्रदेशराज्यं]] विद्यते । अस्य राज्यस्य आयतनं {{convert|114840११४८४०|km2km२}} तथा जनसङ्ख्या ३५,२८६,७५७ (२०११ जनगणनानुसारम्<ref>{{cite web|title=POPULATION|url=http://www.ap.gov.in/Other%20Docs/Population.pdf|publisher=Govt of Andhra Pradesh|accessdate=30 May 2014}}</ref> ।
 
==नाम्नः व्युत्पत्तिः==
"https://sa.wikipedia.org/wiki/तेलङ्गाणाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्