"काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्य संस्करणे भेदः

विलयः
पङ्क्तिः १:
 
रुद्रटेन काव्यालङ्कारः (Kavyalankara) इति ग्रन्थः लिखितः । अस्मिन् ग्रन्थे १६ अध्यायाः सन्ति ।सर्वाः अपि कारिकाः आर्याछन्दसि वर्तन्ते । उदाहरणानि सर्वाणि स्वेनैव लिखितानि ।
 
==परिचयः==
रुद्रटेन '''काव्यालङ्कारः''' (Kavyalankara) इत्येषः ग्रन्थः नवमशतमाने लिखितः । अयं कश्चन लक्षणग्रन्थः वर्तते ।
Line ९ ⟶ १२:
 
काव्यालङ्कारग्रन्थस्य व्याख्यानं [[वल्लभधरः]] [[आशाधरः]] च लिखितवन्तौ स्तः ।
 
== सम्बद्धाः लेखाः ==
 
* [[व्याकरणम्]]
* [[विभक्तिः]]
* [[समासः]]
* [[संस्कृतम्]]
 
[[वर्गः:अलङ्कारग्रन्थाः]]
Line १५ ⟶ २५:
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
 
{{ Infobox settlement
| name = रुद्रटविरचितम्
| image_skyline =
| image_caption =काव्यालङ्कारः(रुद्रटविरचितम्)
}}
"https://sa.wikipedia.org/wiki/काव्यालङ्कारः(रुद्रटविरचितः)" इत्यस्माद् प्रतिप्राप्तम्