"युरेनस्-ग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
(लघु) 182.58.243.168 (talk) द्वारा कृता 438502 पूर्ववत्-प्रक्रिया निरस्तीक्रियताम् ।
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः २९:
}}
 
'''युरेनस्'''(Uranus) कश्चन ग्रहः। युरेनस् ग्रहः '''अरुण:''' इति, कुत्रचित् '''इन्द्रः''' इति च उल्लिखितः दृश्यते । युरेनस्-ग्रहस्य अन्यत् नाम '''हर्षलः''' इति । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम्। अस्य ग्रहस्य अन्वेषणं [[१७८१]] तमे वर्षे विलियं हर्षेल् कृतवान्। अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इत्यतः अस्य वर्णः भवति हरित् । एतं ग्रहं परितः वर्णमयैः लघुभागैः युक्तानि लघ्वाकारकाणि नव वृत्तानि दृश्यन्ते। बाह्यवृत्तानां विस्तारः १,००,००० कि मी अपेक्षया अधिकः भवति। अस्य ग्रहस्य पञ्च उपग्रहाः सन्ति - '''मिराण्डा एरिमल् आन्द्रियल् तिटानिया ओबेरान्''' च। अस्य ग्रहस्य विस्तारः ३२,००० मैल्-परिमितम्। स्वस्य परिभ्रमणाय अयं ग्रहः १६ घण्टात्मकं कालं स्वीकरोति। [[सूर्यः|सूर्यं]] परितः भ्रमणाय ८४.०१ वर्षं स्वीकरोति। [[जर्मनी|जर्मन्]] देशीय खगोलज्ञः '''बोड् ग्रीक्''' पुराणैः चितमेकं नाम स्थापितवान्। अस्य ग्रहाय अयं [[शनिः|शनेः]] पितुः नाम युरेनस् इति स्थापितवान्। युरेनस् नाम्नैव प्रसिद्धिं प्राप्तवान्। अस्य संशोधनानन्तरं ’सर् विलियं हर्षेल्’ आस्थानस्य ज्योतिष्कः अभूत्। अनन्तरम् युरेनस् ग्रहस्य [[चन्द्रः|चन्द्रौ]] आविष्कारं कृतवान्।
 
==युरेनस् ग्रहस्य गात्रम्==
"https://sa.wikipedia.org/wiki/युरेनस्-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्