"कृष्णदेवरायः" इत्यस्य संस्करणे भेदः

लेखने एकं वाक्यं उद्देशेन शुद्धं न अस्ति, इति कारणात् अपाकर्षामि।
पङ्क्तिः ३३:
अन्यदेशेभ्यः आगताः यात्रिणः तस्य राज्यम् एवम् आसीदिति स्वग्रन्थेषु उल्लिखितवन्तः सन्ति । तेन ज्ञायते तत् राज्यं कियत् धनवत्, राजा च कियान् समर्थः आसीत् इति ।
सः प्रभुः एव श्रीकृष्णदेवरायः विजयनगरसाम्राज्यस्य चक्रवर्ती ।[[File:Vijayanagara-empire-map.svg|thumb|left|'''विजयनगरसाम्राज्यस्य विस्तारः''']]
 
श्री कृष्णदेवराय जाति रेड्डी
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/कृष्णदेवरायः" इत्यस्माद् प्रतिप्राप्तम्