"महाभारतम्" इत्यस्य संस्करणे भेदः

→‎महाभारतस्य रचनाकालः: व्याकरणदोषः परिष्कृतः
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम् Android app edit
पङ्क्तिः ३८:
(ग) ४०० ई.पू समये निर्मिते [[बौधायनस्मृतिः|बौधायनधर्म]]सूत्रे महाभारतस्योल्लेखो दृश्यते ।
(घ) बौधायनगृह्यसूत्रे महाभारतीयं विष्णुसहस्रनामोद्ध्रियते स्म ।
(ङ) महाभारतीयशान्तिपर्वणि [[विष्णुः|विष्णो]]र्दशावतारगणनाकाले[[गौतमबुद्धः|बुद्ध]]स्य नाम नायातिआयाति
(च) मेगास्थनीजप्रणीते भारतवर्णने याः कथाः ता महाभारतात् एव प्राप्ताः ।
(छ) ब्रह्म सर्वदेवज्येष्ठतया महाभारते प्रतिपादितः । [[पालिभाषा|पालिभाषा]]साहित्येन ज्ञायते यद् ब्रह्मणो ज्यैष्ठत्वं ख्रीष्टपूर्वपञ्चमशतकात् प्रागेव प्ररूढप्रचारमासीत् ।
"https://sa.wikipedia.org/wiki/महाभारतम्" इत्यस्माद् प्रतिप्राप्तम्