"काञ्चनजुङ्गा" इत्यस्य संस्करणे भेदः

काञ्चनजुङ्गाशिखरः विश्वस्य उन्नतेषु शिखरेषु... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ११:
*१८८२ तमे वर्षे हिमालयपर्वतारोही इङ्ग्लेण्ड् देशीयः डब्ल्यु डब्ल्यु ग्राहमः भूप्रदक्षिणावसरे केचन पर्वतं आरोहन्तः, आखेटनिरताश्च जनाः दृष्टाः इत्यवोचत्।
*१८९९ तमे वर्षे डागल्स् फ्रेश्फील्डः पर्वतारोहणं आरब्धवान्। सः काञ्चनजुङ्गायाः पश्चिममुखम् अपश्यत्।
*१९०५ तमे वर्षे अलिस्टर् क्रूलिः एवं डा.जूल्स् ज्याकोट् गिल्लार्मोड्रः एदं प्रथम्येन आरोहणं कृतवान्तौ। एतौ ६५०० फीट् उपरि आरोहणं कृतवन्तौ। परन्तु शिखरं प्राप्तुं ते असमर्थाः। हिमपातेन द्वौ कर्मकरौ मृतौ। एतेन खिन्नः क्रूलिः पर्वतारोहणं स्थगितवान्।<ref name="crowley52">[http://hermetic.com/crowley/confessions/chapter52.html 1905ರअलेस्टर् ಅಲೆಯೆಸ್ಟರ್ ಕ್ರೌಲಿಯ ಕಾರ್ಯಾಚರಣೆक्रूलिः]</ref>
*१९२९ तमे वर्षे बाल् पाई आरोहणणमारभ्य झञ्झावातकारणतः प्रत्यागतवान्।
*१९३० तमे वर्षे इण्टर्नाशनल् एक्पीडिशन् इति नाम्ना उलि विल्याण्ड्, इर्विन् स्पैडर्, फ्राङ्क् स्मित् इत्यादिभिः आरब्धम् आरोहणं हिमपातेन स्थगितम्। १९३१ तमे वर्षेऽपि यात्रामारभ्य हिमपातादिकारणैः स्थगनम् कृतम्।
*१९५४ तमे वर्षे काञ्चनजुङ्गायाः दक्षिणपार्श्वतः जान् केम्पे, जे. डब्ल्यु टक्कर्, रोन् ज्याक्सन्, ट्रेवर् ब्राहम्, जे. सि लविस्, डा. डि. एस् म्याथिव् इत्येते आरूढवन्तः इदमारोहणं यशस्वि सञ्जातम्। एतेन मार्गेण १९५५ तमे वर्षे मे २५ तमे दिनाङ्के प्राथम्येन जार्ज् ब्याण्ड् तथा जो ब्रौनेन आरोहणं विहितम्।
*१९९२ तमे वर्षे कालोस् कार्सेलियो पूरक-आम्लजनकसाहाय्यं विना पर्वतारोहणम् अकरोत्।<ref>http://www.adventurestats.com/tables/kangchenjunga.shtml</ref>
*१९९८ तमे वर्षे जिनट्टे ह्यारिसन् शिखरम् आरूढवती। एषा शिखरारोहणं कृतवतीषु महिलासु आद्या।
 
==प्रथाः==
काञ्चनजुङ्गा पर्वते काञ्चनजुङ्गा इति राक्षसः वसति स्म इति जनाः विश्वसन्ति। १९२५ तमे वर्षे आरोहणावसरे द्विपादीयप्राणिविशेषस्य अवशेषः दृष्टः। एषः एव काञ्चनजुङ्गाराक्षसः इति स्थानीयाः विश्वसन्ति।
"https://sa.wikipedia.org/wiki/काञ्चनजुङ्गा" इत्यस्माद् प्रतिप्राप्तम्