"माघः" इत्यस्य संस्करणे भेदः

माघः
पङ्क्तिः ३१:
 
इति श्लोकः काशिकावृत्तिं (क्रि. श. ६५०), जिनेन्द्रबुद्धिन्यासं च (क्रि. श. ७००) प्रकारान्तरेण निर्दिशन् माघस्य पूर्वोक्त्तं समयं सममर्थयतीव ।
 
माघस्यैतिह्यविषये स्वल्पमपि आभ्यन्तरप्रमाणमपि लभ्यते । शिशुपालवधस्य समाप्तौ कविवंशवर्णनप्रसङ्गोऽपि समुपस्थापितोऽस्ति । तदनुसारेण माघो सुप्रभदेवाख्यस्य पौत्रो दत्तकाख्यस्य पुत्रः आसीत् । यथोक्तं तत्र -
 
'''सर्वाधिकारी सुकृताधिकारः श्रीचर्मलातस्य बभूव राज्ञः ।'''
 
'''असक्तदृष्टिर्विरजाः सदैव देवोऽपरः सुप्रभदेवनामा ।।'''
 
••••••'''••••••••'''
 
'''तस्याभवद् दत्तक इत्युदात्तः क्षमी मृदुर्धर्मपरस्तनूजः ।।'''
 
•••••••••••••••••••
 
"तस्यात्मजः सुकविकीर्तिदुराशयाऽदः, काव्यं व्यधत्तं शिशुपालवधाभिधानम्।"
 
वर्मलातनामा नृपतिः वर्मनामा वर्मनाभः धर्मनामः धर्मलात इतिप्रभृति नामभिरपि परिचितः । वसन्तगढग्रामे तेन स्थापितमेकं शिलाशासनं समुपलब्धमस्ति । यथोक्तं तत्र -
 
'''द्विरशीत्यधिके काले षण्णां वर्षशतोत्तरे ।'''
 
'''जगन्मातुरिदं स्थानं स्थापितं गोष्ठिपुङ्गवैः।।'''
 
'''जयति जयलक्ष्म्यलक्षितवक्षःस्थलसंशयोदारः।'''
 
'''श्रीवर्मलातनृपतिः पतिरवनेरधिकबलवीर्यः॥''' इति ।<ref>संस्कृतकविजीविते १४१ तमपृष्ठे पार्श्वसूची</ref>
 
यद्यपि कविवंशवर्णनपराणि पञ्च पद्यान्यपि मल्लिनाथादिभिः व्याख्यानान्येव तथापि तेषां मौलिकत्वं तु ससंशयमेव। यतो हि तद्ग्रंथनशैली ग्रन्थनिर्वाहितशैल्या भिन्नैव । सम्भवति पश्चाद्वर्तिना केनाऽपि तानि प्रक्षिप्तान्यपि स्युः । सत्यपि तथा स्वल्पमपि कविपरिचयप्रकाशं तु तेभ्यः प्राप्यत्येव प्रक्षेपकस्यापि आप्तत्वात् । श्रीवर्मलातो नृपः सम्भवतो वलभीं शासति स्म । तस्य च स्थितिकालः स्पष्टत: ६८२ मितवैक्रमाब्दमभितः शिलालेखे तथोल्लिखितत्वात् । तेन हि सुप्रभदेवस्याऽप्ययमेव कालः । तस्य हि सुतो दत्तकः सर्वाश्रयः । तस्य च कालस्तदन्तरवर्ती, सम्भवतः ६७०-७३० मितवैक्रमाब्दानभितः । तस्य पुत्रो माघ इति तस्य कालः ७००-७०० मितवैक्रमाब्दानभितोऽनुमितः समालोचकैः ।
 
'''अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना।'''
 
'''शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।'''<ref>६।११</ref>
 
उक्तं शिशुपालवधगतं पद्ममाधृत्य केचित्तु वृत्तिशब्देन काशिकावृत्तिं जयादित्यप्रणीतां न्यासशब्देन जितेन्द्रबुद्धेः विवरणपञ्जिकां च गृहीत्वा यथानिर्दिष्टं मल्लिनाथवल्लभदेवादिभिः व्याख्यातृभिः माघस्य समयो जितेन्द्रबुद्धेः पश्चाद्वर्तीत्यपि मन्यन्ते । किन्त्वेष भ्रम एव दृश्यते 'दिङ्नागानां पथि परिहरन्' इति कथनेन कालिदासदिङ्नागयोः समकालिकत्वकल्पनमिव । यतो हि बाणस्य समयस्तु सुनिश्चित एव । न कदापि काशिकावृत्तिकारेण बाणपूर्ववर्तिना भाव्यम् । काशिकावृत्युपरि हरदत्तस्य पदमञ्जरी टीका । तस्या एव व्याख्या जितेन्द्रबुद्धेर्न्यासापराभिधा। किन्तु बाणभट्टोऽपि न्यासं ग्रन्थं स्मरति 'कृतगुरुपदन्यासा लोक इव व्याकरणेऽपि' इति कथनेन । तेन हि जितेन्द्रबुद्धेः पूर्वमपि आसन्ननेके न्याससंज्ञिताः ग्रन्थाः । अष्टाध्याय्याः वृत्तिग्रन्थश्च काशिकापूर्वमप्यासीदेव यदुपरि वार्तिकानि प्रणीतानि कात्यायनादिभिः । वस्तुतस्तु [[अष्टाध्यायी]] सूत्राणामाद्यो वृत्तिकारः [[पाणिनि]]<nowiki/>रेव तदनु च व्याडिरिति सर्वसम्मतमेव । अतो नेदं प्रमाणं माघकालनिर्णये । अपरञ्च जितेन्द्रबुद्धिः पदमञ्जरीमनुसरति । पदमञ्जरीकारी हरदत्तः स्वयमेव माघं स्मरतीति निरस्तैव जितेन्द्रबुद्धेः माघपूर्ववर्तिता।
 
सामान्यतो बाह्यमाणैरपि माघस्य समयं निर्णेतुं शक्यते । बाणभट्टो माघं न स्मरतीति सामान्यतः इदमेव तस्य स्थितिकालस्य पूर्वसीमा । यद्यपि स भट्टिमपि न स्मरति तथैव भारविमपि तथापि सामान्यरूपेणेदमुच्यते । भारविमनुजीवति माघ इति तथा रेखा कल्पिता । यशस्तिलकचम्पूकारः सोमदेवः (१०१६ वै०), ततः पूर्ववर्ती ध्वन्यालोककृदानन्दवर्धनः (९०७ वै०) कविराजमार्गस्य प्रणेता नृपतुङ्गदेवः (८७१ वै०) च माघं स्मरन्ति । तुङ्गदेवस्तु तं कालिदाससमकक्षत्वेन स्तौति । अतस्ततोऽपि न्यूनतममपि शताब्दीपूर्वमेव माघस्य स्थितिकालेन भाव्यमेव । अनेनाऽपि माघस्य स्थितिकालः ७७० वैक्रमाब्दमभितः आपतति सामान्यतः । स च दीर्घजीवी आसीत् । तेन तस्य स्थितिकालः ७००-७८० मितवैक्रमाब्दान्तरालेऽनुमितः विद्वद्भिः। प्रचलितकिंवदन्त्यनुसारेण, यथा भोजप्रबन्धे प्रबन्धचिन्तामणौ च लिखितं, माघो नाम कश्चिद्विचक्षणो भोजस्य सभायामासीत् । कोऽसौ माघः कश्चासौ भोज इति तु नाधुनाऽपि स्पष्टम् ।
 
सामान्यतो राजा भोजशब्देनाऽप्युच्यते । महाभारते भोजशब्दो राजबोधकत्वेन प्रयुक्तो दृश्यते । नाम्नापि भोजाख्यास्त्रयो राजानोऽभूवन्निति वदन्त्येतिहासिकाः, येषु टोडर-महाशय अन्यतमः। धारानगरीशः परमारवंशीयो भोजस्तु १०६०-१११० मितवैक्रमाब्दान्तराले स्थितिमानिति सप्रमाणं प्राप्यते। माघस्य तत्समकालिकत्वे मते सति तस्य हि 'रम्या इति प्राप्तवतीः पताकाः'<ref>५/५३</ref> 'त्रासाकुलः परिपतन्'<ref>५/२६</ref> इति पद्यद्वयमुद्धरत आनन्दवर्धनस्य कः स्थितिकालः स्याद् यं हि कुन्तको, राजशेखरः, महिमभट्टश्च, स्वयमेव भोजोऽपि स्मरति अभिनवगुप्तस्तु व्याख्यात्यपि । तेन नैव माघो धारानगरीशभोजसमकालिकः । इदं सम्भवति यत्कश्चिद्भोजाख्यो नृपः यमैतिहासिका द्वितीयभोजमिति परिचिन्वन्ति, चितौर (चित्रवर) नगरे ७०७ मितवैक्रमाब्दात् ७३२ मितवैक्रमाब्दपर्यन्तं शासनरतः आसीत् । तेनास्य माघाश्रयदातृत्वं सिध्यत्यपि। अपरञ्च माघस्य श्रीमालवास्तव्यत्वम् - 'इति श्रीभिन्नमालवास्तव्यदत्तकसूनोर्महावैयाकरणस्य माघस्य कृतौ शिशुपालवधे महाकाव्ये' इति शिशुपालवधपुष्पिकावाक्यतो ज्ञायते । श्रीमालवास्तव्यश्चित्तोरनगरीमाश्रितवानिति न किमप्याश्चर्यम्।
 
==कृतयः==
शिशुपालवधमपहाय अन्यः कोऽपि माघस्य ग्रन्थः नोपलभ्यते । शिशुपालवधस्य कथावस्तु महाभारतात् संगृहीतम् । यदुनन्दनोऽत्र नेता, वीरस्तु प्रधानरसः । इन्द्रेण प्रेषितो नारदः द्वारकायां श्रीकृष्णमुपगम्य शिशुपालवधाय प्रोत्साहयति । तस्मिन्नेव समये श्रीकृष्णः युधिष्ठिरेण राजसूययागाय आहूतो भवति । कार्यद्वयाकुलो वासुदेवः उद्धवेन बलरामेण च समं संमन्त्र्य राजसूयं गच्छति तत्र शिशुपालं निहन्ति च ।
 
== शिशुपालवधम् ==
माघस्य सम्प्रत्येकैव कृतिर्लभ्यते शिशुपालवधं नाम महाकाव्यम् । तत्र हि [[महाभारत|महाभारता]]<nowiki/>श्रिता शिशुपालवधात्मिका कथा वर्णिताऽस्ति । [[नारद|नारदा]]<nowiki/>द्युधिष्ठिरयज्ञवृत्तान्तं श्रुत्वा [[कृष्णः]] ससैन्यस्तत्र गच्छति । तत्र च कुष्णस्याग्रपूजाविरोधिनमुद्धतं शिशुपालं स निहन्ति । एतावतीमेव कथां कविः स्वप्रतिभाबलाद् विस्तृतेषु विंशतिसर्गेषु वर्णयति । संक्षिप्तकथाश्रयेण काव्यप्रवर्तनं संस्कृतपण्डितानां महानामोदविषयः । कालिदासो हि सुविस्तृतां कथामादाय काव्यरत्नं प्रणीतवान् । एवमेव कुमारदासोऽपि । भारविस्तु तदपेक्षया स्वल्पतरां कथामाश्रित्य महाकाव्यं विरचितवान् । माघस्ततोऽपि स्वल्पतरां कथां गृहीतवान् । रत्नाकरस्तु स्वल्पतमामेव कथामाधृत्य पञ्चाशत्सर्गात्मकं महाकाव्यं प्रणीतवान् । शिशुपालवधस्य सन्त्यनेकाष्टीका विशत्यधिंकाः यासु मल्लिनाथस्य सर्वङ्कषा प्रसिद्धाः प्राचीनासु नेवासु च शेषराजस्य चन्द्रकला ।
 
=== कथावस्तु ===
तत्र हि शिशुपालवधस्य प्रथमे सर्गे नारदागमनं श्रीकृष्णेन तदादरः नारदेन शिशुपालवधाय प्रोत्साहनं शक्रसन्देशकथनम् । द्वितीये कृष्णबलरामोद्धवानां गुप्तमन्त्रणा उद्धवपरामर्शानुसारेण युधिष्ठिरस्य यज्ञं गमनाय निर्णयः, तृतीये श्रीकृष्णस्य प्रस्थानं द्वारकासेनासमुद्रादीनां वर्णनम्, चतुर्थे रैवतकपर्वतवर्णनम्, पञ्चमे तत्र सैन्यशिविरवर्णनं, षष्ठे षट्ऋतुवर्णनं, सप्तमे वनविहारवर्णनं, अष्टमे जलक्रीडावर्णनं, नवमे सायं चन्द्रोदय-शृंगारविधानादिवर्णनं, दशमे दानगोष्ठीरात्रिक्रीडावर्णनम्, एकादशे प्रभातवर्णनं, द्वादशे प्रस्थानवर्णनं यमुनावर्णनञ्च, त्रयोदशे कष्णपाण्डवसमागमः, श्रीकृष्णस्य नगरप्रवेशवर्णनं च, चतुर्दशे राजसूययज्ञक्रमः श्रीकृष्णस्याग्रपूजा, भीष्मेण तस्य स्तवनञ्च, पञ्चदशे शिशुपालक्रोधो युद्धाय सन्नद्धता च राज्ञां, षोडशे दूतसंवादः सप्तदशे युद्धप्रयाणं, अष्टादशे युद्धवर्णनं, एकोनविंशे युद्धवर्णनं चित्रालंकारयोजना च, विंशे शिशुपालवधः, इति प्रतिसर्गकथासारः ।
 
==माघस्य शैली==
Line ५४ ⟶ ९६:
कविरयं समयानुरूपं विषयानुरूपं शब्दसमूहम् एवाङ्गीकरोति । साधारणप्रश्नोत्तरकाले साधारणी, वाद-विवाद-समये च तदनुरूपां शैलीम् एव । परं वादविवाद-समयेऽपि कविः नाऽतिजटिलां नाऽपि चाऽतिकठिनां भाषाम् अङ्गीकरोति । तथाहि-
 
:'''अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे।'''
:'''निन्द्यमथ च हरिमर्चयतः तव कर्मणैव विकत्यसत्यता॥'''
 
माघस्य रचनायां सारल्यम्, अलङ्काराणां नूतनत्वं श्लेषस्यौपयिकत्वं चित्रालङ्कारणां वैचित्र्यं सर्वत्रैव समुपलभ्यते। प्रतिस्थलं वर्णितान् अप्य् उपमाऽतिशयोक्ति-रूपकोत्प्रेक्षा-दृष्टान्ताऽऽदीनाम् अलङ्काराणां समुचितः सन्निवेशः काम् अप्य् अद्वितीयां छटां विदधाति। तथाहि--
 
: '''अपशंकमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः।'''
: '''अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैव निम्नगाः॥'''
 
श्लोकेस्मिन् उत्प्रेक्षा कस्याऽपि प्रेक्षावतः चेतसि अनिर्वचनीयताम् उपस्थापयति । पदलालित्यम् अर्थ-गौरवम् च कवेः काव्ये प्रतिपदं दरीदृश्यते ।
Line ६६ ⟶ १०८:
अनुप्रासप्रयोगे तु असौ सर्वान् अतिक्रामति । अनेनानुप्रासप्रयोग-सिद्धहस्तेन जाज्वल्यमानम् उदाहरणं संस्थापितम् अधोलिखिते पद्ये पदलालित्यम् अपि रमणीयम् उपपन्नम्-
 
:'''मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।'''
:'''मधुकराङ्‌गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे॥'''
 
कविकुलललामभूतस्य माघस्य श्रृंगारिक-पदावलिरपि नितरां मुग्धीकरोति विदग्धान् । यथा च-
:'''यां यां प्रियो प्रैक्षत कातराक्षीं,''' '''सा सा ह्रिया नम्रमुखी बभूव'''
:'''निःशङ्कमन्याः सममाहितेर्ष्या,''' '''स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥'''
:'''सा सा ह्रिया नम्रमुखी बभूव'''
:'''निःशङ्कमन्याः सममाहितेर्ष्या'''
:'''स्तत्रान्तरे जघ्नुरमुं कटाक्षैः॥'''
माघप्रतीतकाव्येषु विषय-वैविध्यनिवेशेनाऽनुमीयते यदसौ कविरासीत् अनेकशास्त्रनिपुणः सङ्गीत-नाट्य-व्याकरणाऽलङ्कार-राजनीति-विशेषज्ञश्च । अत एव भारतीयैः आलोचकैः माघे प्रभूतप्रशंसायाः वृष्टिः कृताऽवलोक्यते । माघकाव्ये कालिदासस्योपमा, भारवेरर्थगौरवं, दण्डिनः पदलालित्यम् इत्येतेषां त्रयाणामपि गुणानाम् अभूतपूर्वः सन्निवेशः समजनि इत्याचक्षते । तथा हि-
 
: '''उपमा कालिदासस्य भारवेरर्खगौरवम्।'''
: '''दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ॥''' इति।
 
वस्तुतत्त्वेषु विमृश्यामानेषु विदितं भवति यत् प्रशस्तिरियम् काव्यकलां सर्वोत्कृष्टां ज्ञापयति । उपमा-विषयेऽपि कविकुल-चूडामणिः माघः इतरानखिलान् कवीश्वरान् अतिवर्तते इत्युक्त्तिः सुतराम् सत्यम् भवति । न चेयं लोकख्यातिराख्यातिमात्रम् । माघकाव्ये न केवलम् उपमाभूयिष्ठत्वम्, अपितूपमा-सौष्ठवम् । यद्यपि बहुभिः अन्यैः कवीश्वरैः अपि उपमा समुपलालिता, तथा च सा रामणीयकत्वेन परिपूर्णत्वेन याथातथ्येन प्रकृत्युनुरूप-निरूपकत्वेन च मघस्योपमायाः तुलां नाधिरोहति । माघस्योपमा यथा निमज्जयन्ती रसिकान् आनन्दसागरे, पाययन्ती लोकोत्तररसधारां, चमत्कुर्वती चेतांसि विपश्चिताम्, उपदिशन्ती चाऽनन्यसदृशान् उपदेशान्, आविष्कुर्वती वा विविधभावावेशान् उपजयन्ती यादृशं प्रभावं सह्रदयह्रदयपटलेषु प्रतिभाति, न तथाऽन्येषाम् ।
Line ८८ ⟶ १२८:
:'''माघेनेव च माघेन कम्पः कस्य न जायते॥'''
 
माघः एकीभूतकालिदासभारविभट्टय इति समालोचकाः कथयन्ति। काव्ये कालिदासस्य काव्यसौन्दर्यं भारवेरर्थगौरवं भट्टेश्च व्याकरणपाटवञ्च दश्यते । तस्मिन् काव्यनैपुण्यव्याकरणपाटवयोः सुन्दरसमन्वय दृश्यते । तत्र हि कलापक्षस्य प्राचुर्येण सहैव भावपक्षस्यापि समादरो लभ्यते अत्र वीरो मुख्यरसः शृगारश्चाङ्गम् । कोमलपदावल्या सहैव शब्दजालोऽपि तत्र विलसति । अस्य हि सुसंघटिता भाषा भावाभिव्यक्तये नितान्तं सक्षमा दृश्यते । अत्र त्रयाणमेव काव्यगुणानां समन्वितः प्रयोगो दृश्यते । अस्य चित्रालङ्कारजालो भारविं भट्टिञ्चातिशेते । तेनैवोक्तं - 'माघे माघे गतं वयः' इति। यथा 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनात्कालिदासो दीपशिखासंज्ञां लेभे यथा वा 'आदन्ते कनकमयातपत्रलक्ष्मीम्' इति कथनाद्भारविरातपत्रसंज्ञां लेभे तथैव माघोऽपि निम्नांकितपद्येन घण्टासंज्ञामलभत -
 
'''उदयति विततोऽर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।'''
 
'''वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्।।'''<ref>४।२०</ref> इति।
 
कथ्यते 'नवसर्गे गते माघे नवशब्दो न विद्यते'। तथा कथनेऽयमेव हेतुर्यत्तत्र नवनवानां शब्दानां बाहुल्येन प्रयोगकृतोऽस्ति । नवतामेव माघो रमणीयताया स्वरूपं मन्यते । कथयति सः - '''<nowiki/>'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः''''।<ref>४।१७</ref>
 
समालोचकाः कथयन्ति यन्माघस्य भाषायां पाण्डित्येन सह परिष्कारः, कोमलतया सह माधुर्यं, ओजसा सह सशक्तता, अर्थगाम्भीर्येण सह स्फूतिरपि द्रष्टुं शक्यते । यथा हि -
 
'''मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।'''
 
'''मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।।'''<ref>६।२०</ref>
 
तस्य हि सूक्ष्मेक्षिकाऽपि सर्वानेवातिशेते । स यदेव कथयति तस्य मूलमेव स्पृशति । यथा हि -
 
'''प्रहरकमपनीय स्वं निदिद्रासतोच्चैः, प्रतिपदमुपहुतः केनचिज्जागृहीति।'''
 
'''मुहुरविशदवर्णादददपि गिरमन्तर्बुध्यते नो मनुष्यः ।।'''
 
'''कुमुदवनमपश्रि श्रीमदम्भोजदण्डं त्यजति मुदमुलूकः प्रीतिमश्चक्रवाकः ।'''
 
'''उदयमहिमरश्मिर्याति शीताशुरस्तं, हतविधिलसितानां हा विचित्रो विपाकः।'''
 
माघेन काव्ये बहूनिच्छन्दांसि प्रयुक्तानि । तेषु हि वंशस्थवृत्तमतीव प्रियम्। माघाय हि अलङ्कृतकाव्यपरम्परा भारवितः प्राप्ताऽऽसीद्या सा साधु निरवाहयत् । तस्य प्रत्येकं वर्णनमलङ्कृतभाषायामेव लभ्यते । सः यद्यपि इतिवृत्तनिर्वाहे स्खलति, यत्र कुत्र तु प्राकरणिकवर्णनस्य मूलकथया सह नास्ति कोऽपि सम्बन्धस्तथापि वर्णनाचातुर्या स निष्प्रयोजनानपि विषयान् प्रयोजनसम्बद्धामिव करोति । वस्तुतञ्चतुर्थसर्गादारभ्य त्रयोदशसर्गपर्यन्तो विषयो मूलकथया सह नितान्तमेवासम्बद्धः । इतिवृत्तेन सह तु प्रथम-द्वितीय-चतुर्दश-विंशतिसर्गा एव सम्बद्धाः । वीररसाप्लाविते इतिवृत्ते गौणेन शृङ्गारवर्णनेन काव्यस्य कलेवरवृद्धिरेव भवति नान्यत् । वस्तुतस्तु अङ्गीभूतेन शृङ्गारेण अङ्गभूतो वीर उद्वेजित इव दृश्यते तत्र। यदा कदा तस्य प्रकृतिचित्रणमपि कृत्त्रिभमलङ्कारभाराक्षिप्तमिव दृश्यते। तस्य प्रकृतिचित्रणमुद्दीपरूपेणैव कृतं दृश्यते। किन्तु ग्राम्यजीवनचित्रणं तु नितान्तं स्वाभाविकमपि दृश्यते। तस्य वर्णनसौन्दर्यं चमत्कारविधानञ्च चरमोत्कर्षतां स्पृशति । नारदावतरणं स इत्थं वर्णयति -
 
'''चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम्।'''
 
'''विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ।।'''
 
तथैव -
 
'''गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविभुजः।'''
 
'''पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः॥'''
 
== भारविणा सह साम्यम् ==
कतिपयपक्षेषु माघो भारविना सह साम्यं विभर्ति कतिपयपक्षे वैषम्यमपि । उभेऽपि काव्ये 'श्रियाः' इति पदेनारभेते। उभयोरेवारम्भे राजनीतिवर्णिताऽस्ति । उभयोरेव चतुर्थसर्गो नानावृत्तमयः । उभेऽपि शब्दचित्रकाव्यं प्राथम्येन प्रस्तुतः प्रथमे १५ सर्गे द्वितीये १९ तमे सर्गे। किन्तु प्रथमं शिवमहिमवर्णनपरं द्वितीयं तु कृष्णकथासम्बद्धम् । प्रथमे प्रतिसर्गान्ते लक्ष्मीशब्दस्य प्रयोगो द्वितीये श्रीशब्दस्य । प्रथमे हिमालयवर्णनाय यमकं प्रयुनक्ति द्वितीयं रैवतकवर्णनाय । प्रथमे व्यासस्य भूमिकां द्वितीये नारदः पूरयति । इदमपि विश्वस्यते यद भावाभिव्यक्तौ पाण्डित्यप्रदर्शने च माघो भारविमतिशेते तथैव छन्दोयोजनायां चित्रालङ्कारप्रयोगे च । आद्यो हि विवेचकोऽपरो समीक्षकः । प्रथमे ओजोभूयस्त्वं द्वितीये तु माधुर्यप्राचुर्यम् । आद्यः निपुणः कलाकारो द्वितीयस्तु दक्षचित्रकारः। प्रथमे या सुकुमारता सा द्वितीये प्रौढतामावहति । आद्ये काव्यवनिता आसन्नयौवना द्वितीये तु प्राप्तयौवना दृश्यत इति ।
 
==प्रशंसा==
"https://sa.wikipedia.org/wiki/माघः" इत्यस्माद् प्रतिप्राप्तम्