"श्रीहर्षः" इत्यस्य संस्करणे भेदः

No edit summary
1
पङ्क्तिः १:
{{ Infobox settlement
| name = महाकाव्यम्
| image_skyline = [[File:Pancha mahakavyas.jpg|thumb|mahakavyas]]
| image_caption =
}}
==परिचयः==
‘सद्यः परनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे’ इति काव्यस्य ख्यातिः अस्ति। काव्येषु पञ्चमहाकाव्यानि प्रसिद्धानि। पञ्चमहाकाव्येषु अन्यतमस्य [[नैषधीयचरित]]स्य प्रणेता श्रीहर्षः अस्ति। सः कविः श्रीहीरपण्डितान्मामल्लदेव्यां समजनीति तस्य काव्यस्य प्रतिसर्गस्य समाप्तिश्लोकतः ज्ञायते।
"https://sa.wikipedia.org/wiki/श्रीहर्षः" इत्यस्माद् प्रतिप्राप्तम्