"पालङ्करसः" इत्यस्य संस्करणे भेदः

→‎अस्य पालङ्करसस्य निर्माणम्: पाकशास्त्रसम्बद्धाः स्टब्स् using AWB
No edit summary
 
पङ्क्तिः ३:
[[चित्रम्:Uncommon beetroot colours.jpg|thumb|150px|left|विभिन्नवर्णानां पालङ्काः]]
 
पालङ्कस्य रसः एव पालङ्करसः । एषः [[पालङ्कः]] आङ्ग्लभाषायां Beetrootbeetroot इति उच्यते । तस्य रसः Beetrootbeetroot Juicejuice इति उच्यते । पालङ्करसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य पालङ्करसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि पालङ्करसं निर्माय विक्रयणं कुर्वन्ति अपि । [[भारतम्|भारते]] तु अयं पालङ्करसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । पालङ्काः बहुविधाः सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।
 
===अस्य पालङ्करसस्य निर्माणम्===
"https://sa.wikipedia.org/wiki/पालङ्करसः" इत्यस्माद् प्रतिप्राप्तम्