"केशव बलिराम हेडगेवार" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Cleanup
पङ्क्तिः १:
{{Infobox person}}
 
केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । [[राष्ट्रियस्वयंसेवकसङ्घः|सङ्घस्य]] आद्य[[सरसङ्घचालकाः|सरसङ्घचालकः]] अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।
 
==बाल्यजीवनम्==
१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च ।
 
{{Infobox
|name =केशव बलिराम हेडगेवार
|title = केशव बलिराम हेडगेवार
|image = [[चित्रम्:Dr. Hedgevar.jpg|300px]]
|caption = सङ्घस्य आद्य[[सरसङ्घचालकाः|सरसङ्घचालकः]]
|label2=सङ्घकार्यकालः
|data2=१९२५ तः १९४०
}}
 
== जन्म ==१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् ।
"https://sa.wikipedia.org/wiki/केशव_बलिराम_हेडगेवार" इत्यस्माद् प्रतिप्राप्तम्