"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
Gahh
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
 
== अभियानस्य उद्देश्यम् ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (2).jpg|thumb|right|350px|'''स्वच्छभारताय लालायिताः भारतीयाः''']]
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति। सः देशः [[चन्द्रयानं]] निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति। यत्र कुत्रापि अवकरं प्रक्षिपन्ति। ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं)। एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति। वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref name="स्वच्छभारताभियानम्">{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref>। तेषु अधिकाः जनाः ग्रामवासिनः सन्ति। वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति। तेन अनेकाः समस्याः समुत्पद्यन्ते। बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref name="स्वच्छभारताभियानम्"/>। तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता। उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत्। परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन्।
पङ्क्तिः ४१:
४. नागरिकाणां जागरूकतायै सूचनादानं, प्रशिक्षणदानं, सम्प्रेषणवृद्धिः च करणीया।
 
५. स्वच्छतायै क्षमतावर्धनस्य, प्रशासनिक-कार्यालयव्ययस्य प्रबन्धनम् <ref name="अभियानस्य आन्तरिकयोजनाः">{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref>।
 
== अभियानस्य मुख्याङ्गानि ==
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्