"स्वच्छभारताभियानम्" इत्यस्य संस्करणे भेदः

Typo
अङ्कनानि : यथादृश्यसम्पादिका जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अनावश्यकं सम्पादनम्
पङ्क्तिः १:
{{तलं गच्छतु}}
{{Infobox event
| title = स्वच्छभारताभियानम् <br> Swachh Bharat Abhiyan
| image = स्वच्छभारताभियानसङ्केतचित्रम्.jpeg
| image_size = 350px
| caption = स्वच्छभारताभियानम्
| date = ०२/१०/२०१४
| place = नवदेहली, भारतम्
| organisers = [[नरेन्द्र मोदी]]<br/>[[भारतसर्वकारः]]
| website = [http://swachhbharat.mygov.in/ अधिकृतजालस्थानम्]
| notes = '''स्वच्छं भारतं महात्मने समर्पयामः....'''
}}
'''स्वच्छभारताभियानम्''' ({{IPA audio link|{{PAGENAME}}.ogg}} {{IPAc-en|ˈ|s|v|ə|x|h|ə|b|h|aː|r|ə|t|aː|b|h|ɪ|y|aː|n|ə|m}}) ({{lang-hi|स्वच्छ भारत अभियान}}, {{lang-en|Swachh Bharat Abhiyan}}) इत्याख्यं महाभियानं [[भारतगणराज्य]]स्य [[प्रधानमन्त्रि]]णा [[नरेन्द्र दामोदरदास मोदी|नरेन्द्र मोदी]]-महाभागेन उद्घोषितम् <ref>{{cite web| title= स्वच्छभारताभियानम् |url= http://pmindia.gov.in/en/news_updates/pm-reviews-preparations-for-launch-of-mission-swachh-bharat/ |work=जनहिताय उद्घोषणा|publisher=भारतसर्वकारः|accessdate=२८/१२/२०१४}}</ref>। २०१४ तमस्य वर्षस्य ऑक्टोबर - मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत्। २/१० दिनाङ्के [[भारतम्|भारतगणराज्य]]स्य पूर्व[[प्रधानमन्त्रि]]णः [[लाल बहादूर शास्त्री]]-महोदयस्य, राष्ट्रपितुः [[मोहनदास करमचन्द गान्धी|महात्मनः]] च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते। तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत् <ref name="स्वच्छभारताभियानम् १">{{cite web| title= स्वच्छभारताभियानम् १|url= https://www.youtube.com/watch?v=HmtxA_iXvbY|work=जनहिताय उद्घोषणा|publisher=नरेन्द्र मोदी|accessdate=२८/१२/२०१४}}</ref>।
 
== इतिहासः ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (1).jpg|thumb|right|350px|'''स्वच्छभारताभिनयानस्य घोषणां कुर्वन् श्री[[नरेन्द्र मोदी]]''']]
२०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४) दिनाङ्के [[स्वतन्त्रतादिन]]पर्वणि [[भारतम्|भारतगणराज्यस्य]] [[प्रधानमन्त्रि]]णा [[नरेन्द्र मोदी]]-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् [[महात्मजयन्ती]]पर्वदिनात् आरप्सयते इति। २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के [[नवदेहली]]-महानगरस्थे राजघाटे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] [[भारतं]] न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति। तस्मिन् दिने स्वयं [[प्रधानमन्त्री]] स्वहस्ते मार्जनीं धृत्वा [[नवदेहली]]-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत।
 
== अभियानस्य उद्देश्यम् ==
[[चित्रम्:PM Modi launches the Swachh Bharat Abhiyaan (2).jpg|thumb|right|350px|'''स्वच्छभारताय लालायिताः भारतीयाः''']]
वर्तमान[[भारत]]देशः आधुनिकः देशः इति आविश्वं चर्चा अस्ति। सः देशः [[चन्द्रयानं]] निर्माय चन्द्रारोहणं कृतवान्, परन्तु अद्यापि तस्य देशस्य नागरिकाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति। यत्र कुत्रापि अवकरं प्रक्षिपन्ति। ते यत्र कुत्रापि ष्ठीवन्ति (थूँकते हैं)। एतादृशैः वाक्यैः देशाभिमानिनः बहुपीडाम् अनुभवन्ति। वर्तमानभारते ७२% जनाः अनावृत्ते स्थले (on open place) शौचं कुर्वन्ति <ref name="स्वच्छभारताभियानम्">{{cite web| title= स्वच्छभारताभियानम् |url= http://hindi.mapsofindia.com/government-of-india/swachh-bharat-abhiyan.html|work=जनहिताय उद्घोषणा|publisher= hindi.mapsofindia.com|accessdate=२८/१२/२०१४}}</ref>। तेषु अधिकाः जनाः ग्रामवासिनः सन्ति। वृक्षावरणेषु, कृषिक्षेत्रेषु, मार्गस्य समीपं च अधिकाः जनाः शौचं कुर्वन्ति। तेन अनेकाः समस्याः समुत्पद्यन्ते। बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति, अतः महिलानां [[बलात्कार]]स्य घटनाः अधिकाः भवन्ति इत्यादयः अनेकाः समस्याः सन्ति <ref name="स्वच्छभारताभियानम्"/>। तासां समस्यानां निवारणं भवेत्, अतः स्वच्छभारताभियानस्य परिकल्पना समुद्भूता। उक्तस्य उद्देश्यस्य पूर्त्यै एव अभियानस्यास्य आरम्भः अभवत्। परन्तु अनेन सह अन्यानि कारणानि अपि सम्मिलितानि आसन्।
Line ४१ ⟶ ५९:
४. नागरिकाणां जागरूकतायै सूचनादानं, प्रशिक्षणदानं, सम्प्रेषणवृद्धिः च करणीया।
 
५. स्वच्छतायै क्षमतावर्धनस्य, प्रशासनिक-कार्यालयव्ययस्य प्रबन्धनम् <ref name="अभियानस्य आन्तरिकयोजनाः">{{cite web| title=अभियानस्य आन्तरिकयोजनाः |url= http://pib.nic.in/newsite/PrintRelease.aspx?relid=113643|work= भारतसर्वकारः |publisher= भारतसर्वकारः|accessdate=२९/१२/२०१४}}</ref>।
 
== अभियानस्य मुख्याङ्गानि ==
Line १९० ⟶ २०८:
 
== उद्धरणम् ==
{{Reflist|30em}}
 
{{शिखरं गच्छतु}}
 
"https://sa.wikipedia.org/wiki/स्वच्छभारताभियानम्" इत्यस्माद् प्रतिप्राप्तम्