"हिन्दुदेवताः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
[[File:Indra deva.jpg|thumb|left|इन्द्रः]]
===त्रिमूर्तयः===
ब्रह्मा-विष्णु-महेश्वराः एव त्रिमूर्तयः। एते परमप्रभोः ईश्वरस्य विभिन्नमुखाः इव कार्यं कुर्वन्ति ।ब्रह्मा-रजोगुणप्रधानः,हंसवाहनः,हरिनाभीकमलासनः,सरस्वतीपतिः,सत्यलोकवासी।
 
ब्रह्मा-रजोगुणप्रधानः,हंसवाहनः,हरिनाभीकमलासनः,सरस्वतीपतिः,सत्यलोकवासी।
विष्णुः-सत्त्वगुणोपेतः,गरुडवाहनः,शेषशायी,लक्ष्मीरमणः,वैकुण्ठ/क्षीरसागरनिवासी।
महेश्वरः-तमोगुणप्रधानः,वृषभवाहनः,पार्वतीपतिः,रजताद्रि/कैलास/श्मशानवासी,पिनाक(त्रिशूल)-डमरुहस्तः,गजचर्माम्बरधरः/दिगम्बरः,गङ्गाधरः,चन्द्रमौळिः,नागाभरणः,फालनेत्रः,त्र्यक्षः,सोमसूर्याग्निलोचनः,भस्मभूषितः,नटराजःअन्तकान्तकः,रुद्रः।
पङ्क्तिः ३२:
{| width=100%
|
*[[ब्रह्मा(हंस:)]]
*[[विष्णुः|विष्‍णुः(गरुड:)]]
*[[महेशः(नन्दि:)]]
|
वैदिकदेवाः
पङ्क्तिः ५३:
|
[[विष्‍णो: दशावतारा:]]
*[[मत्स्यावतारः|मत्‍स्‍यः]]
*[[कूर्मः]]
*[[वराहः]]
पङ्क्तिः ६०:
*[[परशुरामः]]
*[[रामः]]
*[[कृष्णः|कृष्‍णः]]
*[[गौतमबुद्धः|बुद्घः]]
*[[कल्‍किः(श्वेताश्व:)]]
|
अन्‍ये
पङ्क्तिः ७३:
*[[काली]]
*[[दुर्गा]]
*[[लक्ष्मीः|लक्ष्मीः(उलूक: वा गज:)]]
|}
 
"https://sa.wikipedia.org/wiki/हिन्दुदेवताः" इत्यस्माद् प्रतिप्राप्तम्