"मत्स्यावतारः" इत्यस्य संस्करणे भेदः

(प्रवर्तमानम्)
(लघु)No edit summary
 
पङ्क्तिः १८:
शतपथब्रह्मणे उत्तरदिशि स्थिते पर्वते मत्स्यः नौकामनयत् इति प्राप्यते यत् महाभारतस्य वनपर्वण्यपि समानतया दृश्यते । मत्स्यपुराणे मलयपर्वतः इत्युल्लेखः प्राप्यते । मत्स्यभगवतः पूजार्थं कानिचन मन्दिराणि प्राप्यन्ते येषु शङ्खोदरमन्दिरं द्वाराकायाम्, वेदनारायणमन्दिरं नागलापुरे, कोनेश्वरं मत्स्यकेश्वरमन्दिरं त्रिणकोमाल्याम् चेति वर्तते । राजस्थाने बहूनि मीनेशमन्दिराणि विद्यन्ते। किन्तु प्रथममीनेश्वरमन्दिरं राजस्थानस्य पुष्करे, अन्यत् मलाराणाचौरग्रामे यत् स्वामीमाधोपुरे वर्तते ।
 
[[वर्गः:दशावतारः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे दशावतारःअपूर्णलेखाः]]
[[वर्गः:संचित्रसारमञ्जूषे योजनीये]]
"https://sa.wikipedia.org/wiki/मत्स्यावतारः" इत्यस्माद् प्रतिप्राप्तम्