"पश्चिमवङ्गराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ४०:
| leader_name = श्री एम्। के। नारायणन्
| leader_title1 = मुख्यमन्त्रिणी
| leader_name1 = श्रीमती [[ममता बन्द्योपाध्याय्]]
| leader_title2 = विधानसभा
| leader_name2 = अद्वितीयाशासनसभा २९५स्थानानि ।
पङ्क्तिः ७०:
| footnotes = {{note|leg|*}} २९४निर्वाचिताः १ अनुसूचितः
}}
'''पश्चिमबङ्ग (পশ্চিম বঙ্গ)''' भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - [[कलकाता]] । अत्रत्या जनसङ्ख्या अस्ति - ९,१०,००,००० । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः अस्ति ३४,२६७ चतुरस्र कि मी मितः । एतत् राज्यं परितः नेपालम्, भूतान्भूटान्, बांलादेशः विद्यन्ते । ओरिस्सा/उड़िष्या, झाड्खण्ड, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।
 
३ शतके बांला राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन आसीत् कलकत्तानगरम् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः -बांला -नवोदयःजातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्गाल्, पूर्वबङ्गाल् यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बांलादेशस्य भागः जातः ।
"https://sa.wikipedia.org/wiki/पश्चिमवङ्गराज्यम्" इत्यस्माद् प्रतिप्राप्तम्