"सदस्यः:Sbblr0803/प्रयोगपृष्ठम्" इत्यस्य संस्करणे भेदः

testing
(प्रवर्तमानम्)
पङ्क्तिः १:
|| स इममेवात्मानं द्वेधापातयत्
{{#invoke:Chart|pie chart
ततः पतिश्च पत्नीचाभवताम् ||
| radius = 100
बृहदारण्यकोपनिषद्
| slices =
 
( 100000 : Apples )
|| श्री लक्ष्मीवेङ्कटेश्वरप्रसीदताम् ||
( 2000100 : Bananas : gold)
 
( 1440300 : Apricots )
 
( 6.4e5 : Pears : : [[Pear|Pears]] )
आ शर्म पर्वतानां वृणीमहे नदीनां । आ विष्णोः सचाभुवः ॥ (मण्डल ८ सूक्त ३१, मंत्र १० ऋग्वेद)
( 750,100 : Pineapples )
ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ॥ उरुरध्वा स्वस्तये ॥ (मण्डल ८ सूक्त ३१, मंत्र ११ ऋग्वेद)
| units suffix = _Tonne
 
| percent = true
श्रीमती जयन्ती श्री चन्द्रशेखरः च
}}
(दि॥ के। गुण्डप्प शर्मणः पुत्रः)
 
प्रणति पुरस्सरं विञ्जापयतः कुशलम् उभयं साम्प्रतम्
 
स्वस्तिश्री विजयाभ्युदय श्रीमछ्चालीवाहनशके १९४१ तमे वत्सरे श्रीविलम्बिनाम संवत्सरे उत्तरायणे शिशिरऋतौ माघमासे शुक्लपक्षे पञ्चम्यां भानुवासरे शुभदिने (१०/०२/२०१९) प्रातः ०८:०० घण्टातः ०८:४५ घण्टापर्यन्तं सम्पद्यमाने कुम्भलग्ने शुभनवांशे आवयोः ज्येष्ठपुत्रः
 
||चि|| रा|| अभिरामशर्मा
तथा
||चि|| सौ|| गौरी ऐय्यर्
(पुणे निवासिनोः श्रीमती सरिता श्री श्रीनिवास ऐय्यर् इत्यनयोः पुत्री)
 
इत्यनयोः विवाह मङ्गलमहोत्सवः पुणे नगरस्य दूर्वाङ्कुर मङ्गलकार्यालये निर्वर्तनीयः इति गुरुदेवतानुग्रहेण निश्चितम् । तदत्र भवन्तो भवन्तः सकुटुम्ब परिवारं पूर्वमेव समागत्य अस्मिन् शुभमुहूर्ते ब्रह्मसदसि सन्निधाय, आदरातिथ्यं स्वीकृत्य, वधूवरौ शुभाशीर्भिः अनुगृह्य मङ्गलमहोत्सवं समावर्धयेयुः इति प्रार्थ्यते।
 
श्रीमती जयन्ती श्री चन्द्रशेखरः च
 
गमनागमने चाऽपि त्रासो भवति यद्यपि |
सम्मानो वर्धतेऽस्माकम् अवश्यम् आगन्तव्यम् ||
"https://sa.wikipedia.org/wiki/सदस्यः:Sbblr0803/प्रयोगपृष्ठम्" इत्यस्माद् प्रतिप्राप्तम्