"Z8 GND 5296-आकाशगङ्गा" इत्यस्य संस्करणे भेदः

→‎टिप्पणी: खगोलविज्ञानसम्बद्धाः स्टब्स् using AWB
(लघु) Bot: Archiving referenced URLs
पङ्क्तिः १६:
}}
 
'''z8 GND 5296''' इति नामिका आकाशगङ्गा २०१३ तमे संवत्सरे आविष्कृता जाता । एषा एव दूरतमा तथा प्राचीनतमा प्रथमा आकाशगङ्गा यस्याः दूरं (पृथ्वीतः) वर्णवीक्षणयन्त्रेण (spectroscopy यन्त्रेण) सुनिर्धारितम् <ref name="UT Austin Press Release">{{cite web|last=Johnson|first=Rebecca|title=Texas Astronomer Discovers Most Distant Known Galaxy|url=http://www.utexas.edu/news/2013/10/23/texas-astronomer-discovers-most-distant-known-galaxy/|publisher=University of Texas at Austin|accessdate=25 October 2013| archiveurl = http://web.archive.org/web/20181226124555/https://news.utexas.edu/2013/10/23/texas-astronomer-discovers-most-distant-known-galaxy/ | archivedate = 26 December 2018 }}</ref>। ७०कोटि आलोकवर्षदूरे स्थिता आकाशगङ्गा अस्ति z8 GND 5296 । एषा आकाशगङ्गा पर्यवेक्षणावधौ विद्यते इदानीम् । अस्याम् महता प्रमाणेन नक्षत्राणि विद्यन्ते । अस्याः समग्राकाशगङ्गायाः भारः [[सूर्यः|सूर्यस्य]] भारस्य ३००गुणितं विद्यते<ref name=r1/><ref>{{cite news |title=New galaxy 'most distant' yet discovered |author=Morelle, Rebecca |url=http://www.bbc.co.uk/news/science-environment-24637890 |newspaper=BBC |date=24 October 2013 |accessdate=24 October 2013| archiveurl = http://web.archive.org/web/20181226124549/https://www.bbc.co.uk/news/science-environment-24637890 | archivedate = 26 December 2018 }}</ref>।
 
==आविष्कारः==
"https://sa.wikipedia.org/wiki/Z8_GND_5296-आकाशगङ्गा" इत्यस्माद् प्रतिप्राप्तम्