"बेङ्गळूरु" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः ९१:
 
==संस्कृतिः शिक्षा च==
कलावैविध्यम्, जननीवनवैविध्यं च अस्य नगरस्य वैषिष्ट्यम्वैशिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदेशिकान् अकर्षयन्ती अस्ति । भारतीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूट् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहोः कालात् सरस्वतीसेवां कुर्वत्यः सन्ति । [[File:Phu palaki bangalore.jpg|left|thumb|'''कश्चनरथोत्सवः''']][[File:Dr.AIT.jpg|thumb|'''अम्बेड्कर् तान्त्रिकविद्यालयः''']]
अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति । अतः एतत् नगरं "कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रत्यानि विविधानि दूरदर्शनवाहिनीनां केन्द्राणि, आकाशवाणीकेन्द्राणि विशेषतः एफ्.एम्.रेडियो बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्येभ्यः देशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रोद्यमानां संस्थपनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यते । एतद्विषये जनाः संस्थाः च जागरिताः अपि सन्ति ।
 
"https://sa.wikipedia.org/wiki/बेङ्गळूरु" इत्यस्माद् प्रतिप्राप्तम्