"अनुपम खेर" इत्यस्य संस्करणे भेदः

No edit summary
Definitely not a settlement
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १:
{{infobox person/Wikidata
| fetchwikidata = ALL
| onlysourced = no
}}
 
{{ infobox settlement
 
| name = अनुपम् खेर्
 
| image_skyline = Anupam-Kher.jpg
 
| image_caption = अभिनेत
 
}}
 
 
अनुपम् खेरः एक [[भारतम्|भारतीय]] [[अभिनेता|अभिनेतः]] भारतीय [[चलच्चित्रम्|चलचित्र]] विद्यालयाण्याः कार्यदर्शी च अस्ति। सः द्वि राष्टीय चलचित्र पुरस्कारम् अष्ट फलिम्फैर् पुरस्कारनान् प्राप्तवान् अस्ति।सः बहुभाष्येषु ५०० चलचित्रेषु बहु नाटकेषु अभिनय कृतवान् अस्ति। सः शृष्ट्ः अभिनेत पुरस्कारम् " सारान्ष्" नाम चलचित्राय् प्रप्तावान्। सः ५ चलचित्रेषु शृष्टः हस्याभिनेतः पात्रे तापमानम् प्रप्तः अस्ति। तः- राम् लखन् (१९८९), लम्हे (१९९१), खेल् (१९९२), दर् (१९९३), दिल्वाले दुल्हनिय ले जायेङे (१९९५)।
स्: अन्तर्र राष्ट्रिय चलचित्रेषु अपि अभिनयम् कृतवान् अस्ति। तानि-बेन्द् इत् लिके बेक्खाम् (२००२), लुस्त्, कौतिओन् (२००७), सिल्वेर् लिनिङ्स् प्लय्बोओक् (२०१३)। सः बाफ़्त नाम पुरस्कारस्य नामनिर्देषकः आसीत्। सः सि बि एफ़् सि, एन् एस् डि इत्यादि क्षेत्रेषु कार्यादिषः आसीत्। सः पद्म्भूषन् पदमभुषनणयो: प्रप्तवान् अस्ति।
 
== आरम्भक जीवित: ==
"https://sa.wikipedia.org/wiki/अनुपम_खेर" इत्यस्माद् प्रतिप्राप्तम्