"विकिस्रोतः" इत्यस्य संस्करणे भेदः

{{selfref|विकिस्रोतसः जालपुटं प्रवेष्टुम् अत्र नुद... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
<!--{{selfref|विकिस्रोतसः जालपुटं प्रवेष्टुम् अत्र नुदतु [[Wikipedia:Wikisource]].}}
{{Infobox Website
| name = Wikisource
पङ्क्तिः १४:
| current status = Online
| alexa = {{DecreasePositive}} 2,811 ({{as of|2019|01|03|alt=January 2019}})<ref name="alexa">{{cite web |title=Wikisource.org Traffic, Demographics and Competitors - Alexa |url=https://www.alexa.com/siteinfo/wikisource.org |website=www.alexa.com |accessdate=3 January 2019 |language=en}}</ref>
}}-->
 
'''विकिस्रोतः''' कश्चन अन्तर्जालीयः ग्रन्थालयः। अत्र उन्मुक्तरूपेण ग्रन्थान् पाप्तुं शक्नुमः। अयम् अन्तर्जालीयः ग्रन्थालयः विकिमीडियाफौण्डेशन् द्वारा चाल्यते। अयं विकिग्रन्थालयः विभिन्नभाषासु विभिन्नैः नामभिः विद्यते। एतस्याः विकिस्रोतसः योजनायाः मुख्यं लक्ष्यं तु प्राचीनग्रन्थराशेः संरक्षणम्, ग्रन्थपङ्क्तीनाम् अन्वेषणयोग्यता च। विकिस्रोतसि उन्मुक्तरूपेण लभ्यमानाः अथवा कृतिस्वाम्यसमस्यारहिताः एव ग्रन्थाः अत्र आरोप्यन्ते।
"https://sa.wikipedia.org/wiki/विकिस्रोतः" इत्यस्माद् प्रतिप्राप्तम्