"समानतावादः" इत्यस्य संस्करणे भेदः

== सम्बद्धाः लेखाः == using AWB
Replacing Communist_star.svg with File:Red_star_with_hammer_and_sickle.svg (by CommonsDelinker because: File renamed: Criterion 2 (meaningless or ambiguous name) · Name clarification (star ca
 
पङ्क्तिः ३:
*'''समानतावादिनः (Communists)'''
*'''धनवादिनश्च (Capitalists)'''
[[File:CommunistRed star with hammer and sickle.svg|thumb|right|200px|समानतावादीनां चिह्नम्]]
द्वयोरप्येतयोर्वादयोः रूस-अमेरिका-देशयोः प्रवर्तनं, प्रचारणं, प्रसारणं, परीक्षणं च संदृश्यते। रूसदेशे समानतावादस्य, अमेरिकादेशे धनवादस्य च प्रसारणं दृश्यन्ते। जर्मनदेशीयो विद्वान् कार्ल् मार्क्स् महोदयस्य 'दास कापिटाल्" प्रथिततमो ग्रन्थः वर्तते। तत्र समानतावादस्य उपयोगित्वं, महत्त्वं, लोकोपकारित्वं च विशदीक्रियते। समानतावादस्य प्रवर्तकेषु ‘एञ्जेल्स् (Angels) महोदस्य नामधेयोऽपि सादरम् उल्लिख्यते। विश्वस्य सकलामपि महापरिवर्तनकारिण सन्देश जनसमुदायं प्रति प्रयच्छन् निजगाद–“अयि संसारस्य श्रमजीविनो मानवाः, संगच्छध्वं संवदध्वञ्च यूयम्, स्त च संघटिताः। मानवसमाजस्य इतिहास-अवलोकनेन ज्ञातं भवति यद् यस्मात् कालात् सृष्टिरारब्धा जाता तस्मादेव कालात् मानव-समाजः समृद्धिशालिनां धनपतीनां वर्गेण सदैव शोषणमेव नीतः। ते हि समाजं द्वयोर्विरोधिवर्गयोर्विभक्तं कृतवन्त:-शोषके शोषिते च। अधिनायकतावाद एव साम्राजवादिनी भावनाम् उत्पाद्य समाजस्य रक्तमपिवत् कृतवांश्च तं सर्वविधतया जर्जरम्।
 
"https://sa.wikipedia.org/wiki/समानतावादः" इत्यस्माद् प्रतिप्राप्तम्