"संस्कृतम्" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
अनिष्टता निवारणम्।
पङ्क्तिः १२:
|iso3 = san
}}
'''संस्कृतम्''' (IAST: ''saṃskṛtam'') जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च [[भाषा]] वर्तते। संस्कृतं [[भारतम्|भारतस्य]] जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृता वाक्, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
 
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।
 
व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। [[अष्‍टाध्‍यायी]] इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा, वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।
 
संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।
पङ्क्तिः २४:
इयं भाषा न केवलं [[भारत|भारतस्‍य]] अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥
 
विश्‍वस्‍य आदिम: ग्रन्‍थ: [[ऋग्वेदः| ऋग्‍वेद:]] संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा [[यजुर्वेद:]], [[सामवेद:]], [[अथर्ववेद|अथर्ववेदश्‍च]] संस्‍कृतभाषायामेव सन्‍ति। [[आयुर्वेद]]-[[धनुर्वेद]]-[[गन्‍धर्ववेदार्थ]]वेदाख्‍या: चत्‍वार: [[उपवेदा:]] अपि संस्‍कृतेन एव विरचिता:॥
 
सर्वा: [[उपनिषत्|उपनिषद:]] संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: - [[शिक्षा]], [[कल्‍प:]], [[निरुक्तम्]], [[ज्‍यौतिषम्]], [[छन्‍द:]], [[व्‍याकरणम्]], [[दर्शनम्]], [[इतिहास:]], [[पुराणं]], [[काव्‍यं]], [[शास्‍त्रं]] चेत्यादयः ॥
 
[[पाणिनि|महर्षि-पाणिनिना]] विरचित: [[अष्‍टाध्‍यायी]] इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥
पङ्क्तिः ४३:
 
अन्‍यरूपान्‍तराणि अधोनिर्दिष्टानि सन्‍ति --
[[असमीयालिपिः]], [[बांलालिपिः]], [[ओड़ियालिपिः]], [[शारदालिपिः]], [[तेलुगुलिपिः]], [[तामिऴलिपिः]], [[यव-द्वीपलिपि:]], [[कम्‍बोजलिपिः]], [[कन्नडलिपिः]], [[नेपाललिपिः]], [[मलयाळलिपिः]], [[गुजरातीलिपिः]], इत्यादय: ॥
 
मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरी लिपिः एव प्रायः उपयुज्यते।
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्