"उर्जित पटेल" इत्यस्य संस्करणे भेदः

{{Infobox | नामः = उर्जित् पटेल् | image = Urjit Patel.jpg | अधिकार = २४... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
 
{{refimprove|date=July 2018}}
{{Infobox
{{Use Indian English|date=July 2015}}
| नामः = उर्जित् पटेल्
{{Use dmy dates|date=July 2015}}
{{Infobox officeholder
| नामःनाम = उर्जित् पटेल्
| image = Urjit Patel.jpg
| office = २४ [[List of Governors of Reserve Bank of India|Governor of the Reserve Bank of India]]
| अधिकार = २४ गवर्नर्, रिसेर्व् बान्क् ओफ़् इन्दिया
| prime minister= [[Narendra Modi]]
| पूर्वगम = [[रघु राम् राजन्]]
| पादानुद्यान = [[शक्तिकान्ता दास्]]
| इस्ताक्षर = Upsign.jpg
| जन्म नामजन्म‌नाम = Urjit Ravindra Patel
| जन्म तिथिजन्मतिथि = {{birth date and age|1963|10|28|df=yes}}
| जन्म स्थलजन्मस्थल = [[Nairobi]], [[Kenya]]
| विद्योपादि= [[London School of Economics]] (as issued by [[University of London]])<br/>[[Linacre College, Oxford]]<br/>[[Yale University]]
}}
'''उर्जित् पटेल्''' भारतीय अर्थशास्त्रग्यः अस्ति। अद्यतनीया चातुर्विम्शतितः भारतीय रिसर्वेरिसेर्व् अधिकोषस्य स्थानध्यक्षः अस्ति। सः धननीतेः, अर्थनीतेः सन्ख्यकीय् प्रबन्धाणाम् पदवीषु अस्ति। स: रघुराम् राजानम् समावर्तनम कृतवान्।
==पूर्व वृत्तान्तः==
सः नैरोबि नगरे २८ ओक्तोबेर् १९६३ तमे वर्षे मञुलरवीन्द्र पटेलाभ्याम् जातवान्। तस्य मातापितरो: तत्र रसायन निर्माणशाल प्रवर्तनम् कृतवान्। सः विसा उपशालाम् पटित्वा, जम्हूरी मध्यमशालायाम् पटितवान्। स: अर्थशास्त्रायाम् विद्योपाडधिः लन्ड्न् अर्थशास्त्र विद्यालययाम् कृतवान्। सः येल् विश्वविद्यालयात् वद्वत् पदवीम् अर्थशास्त्राय १९९० तमे वर्षे प्राप्तवान्।
"https://sa.wikipedia.org/wiki/उर्जित_पटेल" इत्यस्माद् प्रतिप्राप्तम्