"उर्जित पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
{{Use dmy dates|date=July 2015}}
{{Infobox officeholder
| नामname = उर्जित् पटेल्
| image = Urjit Patel.jpg
| office = २४२४th [[List of Governors of Reserve Bank of India|Governorगवर्नेर्, ofरिसेर्व् theबान्क् Reserveओफ़् Bank of Indiaइन्दिया]]
| term_start = ४ सप्तम्बर् २०१६
| term_end = ११ दिसम्बर् २०१८
| prime minister= [[Narendra Modi]]
| पूर्वगमpredecessor = [[रघु राम्रघुराम् राजन्]]
| पादानुद्यानsuccessor = [[शक्तिकान्तासस्क्तिकान्ता दास्]]
| इस्ताक्षरsignature = Upsign.jpg
| birth_name = उर्जित् रवीन्द्र पटेल्
| जन्म‌नाम = Urjit Ravindra Patel
| जन्मतिथिbirth_date = {{birth date and age|1963१९६३|10१०|28२८|df=yes}}
| birth_place = [[नयिरोबि]], [[केन्या]]
| जन्मस्थल = [[Nairobi]], [[Kenya]]
 
}}
'''उर्जित् पटेल्''' भारतीय [[अर्थशास्त्रम् (शास्त्रम्)|अर्थशास्त्रग्यः]] अस्ति। अद्यतनीया चातुर्विम्शतितः भारतीय[[भारतम्|भारती]]य रिसेर्व् अधिकोषस्य स्थानध्यक्षःस्थानाध्यक्षः अस्ति। सः [[धनम्|धननीतेः]], अर्थनीतेः सन्ख्यकीय् प्रबन्धाणाम् पदवीषु अस्ति। स: रघुराम् राजानम् समावर्तनम कृतवान्।
==पूर्व वृत्तान्तः==
सः नैरोबि नगरे २८ ओक्तोबेर् १९६३ तमे वर्षे मञुलरवीन्द्र पटेलाभ्याम् जातवान्। तस्य मातापितरो: तत्र रसायनरासायन निर्माणशालनिर्माणशलाम् प्रवर्तनम् कृतवान्। सः विसा उपशालाम् पटित्वा, जम्हूरी मध्यमशालायाम् पटितवान्। स: अर्थशास्त्रायाम् विद्योपाडधिः[[विद्या|विद्यो]]पाडधिः [[लन्डन्|लन्ड्न्]] अर्थशास्त्र विद्यालययाम् कृतवान्। सः येल् विश्वविद्यालयात् वद्वत् पदवीम् अर्थशास्त्राय १९९० तमे वर्षे प्राप्तवान्।
सः ए एम् एफ़् स्ताने भारतीय् विभागे कार्यम् कृतवान्।
[[सञ्चिका:Arun Jaitley along with the Governor, Reserve Bank of India, Dr. Urjit Patel, the Chairman, Securities Exchange Board of India, Shri U.K. Sinha and the Dy. Governor, Reserve Bank of India, Shri R. Gandhi.jpg|लघुचित्रम्]]
Line ३३ ⟶ ३६:
११ जनुवरि २०१३ दिने पटेलः आर् बि अई क्षेत्रे उपस्थानाध्यक्षस्य स्थाने नियुक्तः आसीत्।
==प्रदानः पदवीः==
*अड्वैसर्,[[बोस्टन|बोस्ट्न्]] कन्सेल्टिङ् ग्रूप्
*प्रेसिडेन्ड्, रिलयन्स् इन्डस्टीस्(१९९७-२००६)
*एक्सिक्यूटिव् डिरक्टर्, अई डि एफ् सि(१९९६-१९९७)
Line ४१ ⟶ ४४:
*डेप्युटि गवर्नर्,आर् बि अइ
*पूर्वतन गवर्नेर् , आर् बि अइ
== उल्लेख==
<ref>https://www.mapsofindia.com/who-is-who/business-economy/urjit-ravindra-patel.html</ref>
<ref>https://wikibio.in/urjit-patel/</ref>
"https://sa.wikipedia.org/wiki/उर्जित_पटेल" इत्यस्माद् प्रतिप्राप्तम्