"न्यायदर्शनम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १७३:
'''तमः खलु चलं नीलं परापरविभागवत् ।'''<br />
'''प्रसिद्धद्रव्यवैधर्म्यात् नवभ्यो भेत्तुमर्हति ॥''' इति चेत्, <br>
तमो आलोकाभावः एव । अतः अस्य अभावे अन्तर्भावः इति । अत्र कारिकाया एवं निरूपितम् अस्ति तमसो दशमद्रयंदशमद्र'''व्यं''' न इति, तद्यथा-<br />
'''आलोकाभाव एवेदं तमो द्रव्यं न तु स्वयम् ।'''<br />
'''नील-क्रिया-प्रतीतिस्तु भ्रान्तिरेव मन्यताम् ॥''' इति
"https://sa.wikipedia.org/wiki/न्यायदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्