No edit summary
No edit summary
पङ्क्तिः १३४:
 
सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन '''सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति''' । अतः अहं विनतिं कुर्वन् अस्मि यत्, '''"[[विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम्]] एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु"''' इति । <span style="border:3px dashed DarkOrange;"><span style="color:green;">ॐ</span>[[योजकः:NehalDaveND|<u>'''<span style="color:orange;">NehalDaveND</span>'''</u>]] ([[योजकसम्भाषणम्:NehalDaveND|<span style="color:blue;">✉✉</span>]]) </span> ११:३३, २० जुलाई २०१४ (UTC)
 
==request==
 
Firstly I want to say that you are doing a magnificent job on editing Sanskrit Wikipedia. Well done!!
 
I reckon a scholar like you must have mastered the Sanskrit.
 
I have a proposition, as you have evidently mastered this beautiful language, I think you can put a Professional Sanskrit course on some online learning website like Udemy.com with a **price tag**.
 
Take a look at this course on udemy (udemy is quite famous amongst online learners like me):- https://www.udemy.com/selenium-real-time-examplesinterview-questions/
This instructor has 61,541 students and each student has paid 800 rupees. You do the maths on how much money he has procured from this 50+ hour course.
 
I hope that you will rise to this challenge and put a professional-50+ hour Sanskrit course there. I like many are waiting for a GOOD Sanskrit course which would takes us from novice to ninja level. [[User:शिव साहिल|शिव साहिल]] ([[User talk:शिव साहिल|चर्चा]]) १६:१२, २५ फरवरी २०१९ (UTC)
"https://sa.wikipedia.org/wiki/सदस्यसम्भाषणम्:Suchetaav" इत्यस्माद् प्रतिप्राप्तम्