"नागौर" इत्यस्य संस्करणे भेदः

अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
(लघु) Reverted 1 edit by 49.206.4.55 (talk) to last revision by 217.64.109.231. (SWMT)
अङ्कनम् : किए हुए कार्य को पूर्ववत करना
पङ्क्तिः १०९:
 
=== अन्यवंशीयानाम् आधिपत्यम् ===
साहित्यिकविवरणैः ज्ञायते यत्, नागौर-प्रदेशे कदापि लोदीवंशीयानाम् अपि शासनम् आसीत् इति । परन्तु तेषां शासनकालः अति स्वल्पः आसीत् । ततः १५३३ ई. पुरा एव नागौर-प्रदेशः सूरवंशीयानाम् दृढसाम्राज्यम् आसीत् । नागौर-प्रदेशे स्थिते एकस्मिन् यवनप्रार्थनागृहे (मस्जिद्) कश्चन शिलालेखः प्राप्यते । तस्मिन् उल्लिखितम् अस्ति यत्, सूरवंशीयेन इस्लाम शाह इत्यनेन १५३३ ख्रीष्टाब्दे यवनप्रार्थनागृहस्य निर्माणं कारितम् इति <ref>एपिग्राफिया इण्डिका (मुस्लोमिका) ई. १९४९-५०, पृ. ३६</ref> ।uhhuhuh
 
सूरवंशस्य अवसानोत्तरं [[मोघलसाम्राज्‍यम्|मुगघलवंशीयः]] [[अकबर]] इत्येषः नागौर-प्रदेशे आधिपत्यम् अस्थापयत् । सोऽपि नागौर-प्रदेशे अनेकेषां यवनप्रार्थनागृहाणां निर्माणम् अकारयत् । १५७२ ख्रीष्टाब्दे अकबर इत्येषः नागौर-प्रदेशस्य शासनं [[बीकानेर]]<nowiki/>-प्रदेशीयाय रायसिंह राठौड इत्यस्मै नागौर-प्रदेशस्य शासनं प्रादात् । ततः शाहजहाँ इत्यस्य काले अमरसिंह राठौड इत्येषः नागौर-शासकत्वेन नियुक्तः अभवत् । १६४४ ख्रीष्टाब्दे अमरसिंहस्य मरणोत्तरमपि नागौर-प्रदेशे तस्य वंशजाः शासनम् अकुर्वन् । ततः अष्टादश्यां शताब्द्यां [[जोधपुरम्|जोधपुर]]<nowiki/>स्य शासकेन नागौर-प्रदेशः स्वराज्ये अन्तर्भावितः ।
"https://sa.wikipedia.org/wiki/नागौर" इत्यस्माद् प्रतिप्राप्तम्