"विकिस्रोतः" इत्यस्य संस्करणे भेदः

No edit summary
2
 
पङ्क्तिः १६:
}}-->
 
'''विकिस्रोतः''' कश्चन अन्तर्जालीयः ग्रन्थालयः। अत्र उन्मुक्तरूपेण ग्रन्थान् पाप्तुं शक्नुमः। अयम् अन्तर्जालीयः [[ग्रन्थालयः]] [[विकिमीडियाफौण्डेशन्]] द्वारा चाल्यते। अयं विकिग्रन्थालयः विभिन्नभाषासु विभिन्नैः नामभिः विद्यते। एतस्याः विकिस्रोतसः योजनायाः मुख्यं लक्ष्यं तु प्राचीनग्रन्थराशेः संरक्षणम्, ग्रन्थपङ्क्तेः अन्वेषणयोग्यता च। विकिस्रोतसि उन्मुक्तरूपेण लभ्यमानाः अथवा कृतिस्वाम्यसमस्यारहिताः एव ग्रन्थाः अत्र आरोप्यन्ते।
 
'''विकिस्रोतः''' कश्चन अन्तर्जालीयः ग्रन्थालयः। अत्र उन्मुक्तरूपेण ग्रन्थान् पाप्तुं शक्नुमः। अयम् अन्तर्जालीयः ग्रन्थालयः विकिमीडियाफौण्डेशन् द्वारा चाल्यते। अयं विकिग्रन्थालयः विभिन्नभाषासु विभिन्नैः नामभिः विद्यते। एतस्याः विकिस्रोतसः योजनायाः मुख्यं लक्ष्यं तु प्राचीनग्रन्थराशेः संरक्षणम्, ग्रन्थपङ्क्तेः अन्वेषणयोग्यता च। विकिस्रोतसि उन्मुक्तरूपेण लभ्यमानाः अथवा कृतिस्वाम्यसमस्यारहिताः एव ग्रन्थाः अत्र आरोप्यन्ते।
 
==इतिहासः==
विकिस्रोतः २००३ तमे वर्षे [[नवम्बर|नवम्बर्]] मासस्य २४ तमे दिनाङ्के सोर्स्बर्ग् नाम्ना आरब्धम् । तत्पश्याद् अस्य नाम विकिस्रोतः इति अभवत्। आरम्भे केवलया [[आङ्ग्लभाषा|आङ्ग्लभाषया]] विकिस्रोतः आसीत्। ततः 2005 तमे वर्षे सर्वभाषाविकिषु विकिस्रोतसः उपलब्धिः वर्तते। प्रमुखाः ऐतिहासिकाः ग्रन्थाः सङ्ग्रहणीयाः इति विकिस्रोतसः लक्ष्यम् आसीत्। एते ग्रन्थाः विकिपीडियालेखानाम् उपोद्बलकाः भवेयुः। अन्येषाम् अन्तर्जालाधारितग्रन्थालयानां साहाय्येन विकिस्रोतसः वर्धनम् आरब्धम्।
 
==चिह्नं घोषवाक्यं च==
आरम्भे विकिस्रोतसः चिह्नरूपेण हिमखण्डः वर्तते। निश्शुल्कः ग्रन्थालयः इति विकिस्रोतसः घोषवाक्यं विद्यते। विकिस्रोतसः चिह्नं परितः दशसु भाषासु विकिस्रोतसः घोषवाक्यम् लिखितम् दृश्यते। विकिस्रोतसि अधिकतमसक्रियता यासां भाषाणां भवति, ताः भाषाः अत्र चिह्नं परितः भवन्ति। विकिपीडियायाः तु मुखपृष्ठमात्रं नास्ति। तन्नाम कस्याश्चित् भाषायाः विकिपीडियायाः मुखपुटमेव उद्घाटयितुं शक्यम्। परं स्वतन्त्ररूपेण विकिस्रोतसः मुखपुटं विद्यते। विभिन्नभाषासु विद्यमानानां विकिस्रोतसामपि मुखपुटानि विद्यन्ते।<ref>{{cite web|url=http://wikisource.org/w/index.php?title=Main_Page&oldid=158605 |title=Wikisource.org |publisher=Wikisource.org |date=2005-08-27 |accessdate=2011-07-05}}</ref>
 
== सन्दर्भः ==
<ref>{{cite web|url=http://wikisource.org/w/index.php?title=Main_Page&oldid=158605 |title=Wikisource.org |publisher=Wikisource.org |date=2005-08-27 |accessdate=2011-07-05}}</ref>
<references />
[[वर्गः:विकिपीडिया-जालस्थलानि]]
"https://sa.wikipedia.org/wiki/विकिस्रोतः" इत्यस्माद् प्रतिप्राप्तम्