"माक्स् म्युलर्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३६:
<ref name="ODNB2007">R. C. C. Fynes (May 2007), ''Müller, Friedrich Max (1823–1900)'', Oxford Dictionary of National Biography, Oxford University Press, 2004; online edn, [http://www.oxforddnb.com/view/article/18394], accessed 17 March 2013]</ref>
 
मुल्लरः म्याक्स् इति तस्य उपनाम मुल्लर् इत्यस्मात् पूर्वं योजितवान्। मुल्लर् इति नाम सामान्यतमम् इति सः अचिन्तयत्।<ref name="ODNB2007" /> तस्य नाम माक्सिमिल्लियन् इत्यपि उल्लिखितं वर्तते।(विश्वविद्यालयीयप्रमाणपत्रे ){{citation needed|date=March 2013}}<ref name="belles-lettres"> Académie des Inscriptions et Belles-Lettres.</ref><ref name="Johnston1900">Charles Johnston (1900) [https://archive.org/details/americanmonthly12shawgoog ''An Estimate of Max Muller (1823–1900)'']. ''[[The American Monthly Review of Reviews]]'', Vol XXII, July–December. The Review of Reviews Company: New York, pp.703–706.</ref>
षष्ठे वर्षे स्वग्रामे एव जिम्नासिसम् शालां प्रविष्टवान्। १८२९ तमे वर्षे पितामहस्य मरणानन्तरं सः लीप्झिङ्ग्स्थां निकोलाई शालां गतः। तत्र सङ्गीतशिक्षणं च प्राप्तवान्। फेलिक्स् मेण्डन्सनस्य सम्पर्कः अपि तदानीं माक्स्मुल्लरस्य जातः।<ref name="ODNB2007" />
छात्रवृत्त्यवाप्त्यर्थं सः गभीरम् अध्ययनम् आरब्धवान्। तत्र पाठ्यक्रमः पाठ्यविषयश्च भिन्नः आसीत्। गणितं आधुनिकभाषाः च पाठ्यक्रमे आसन्।<ref name="ODNB2007" /> १८४१ तमे वर्षे लिप्झिङ्ग् विश्वविद्यालयं प्रविश्य सङ्गीतं काव्यं च परित्यज्य तत्त्वशास्त्रपठनम् आरब्धवान्। मुल्लरः १८४३ तमे वर्षे पदवीं प्राप्तवान्। डच् तत्त्वज्ञानिनः स्पिनोझा इत्यस्य नीतिशास्त्रविषये तस्य शोधप्रबन्धः आसीत्।<ref name="gifford_bio"/> शास्त्रीयभाषाणां ग्रीक्, ल्याटिन्, अरेबिक्[[संस्कृतम्]] इत्यादीनां विषये अपि सः परीक्षां लिखितवान्।
"https://sa.wikipedia.org/wiki/माक्स्_म्युलर्" इत्यस्माद् प्रतिप्राप्तम्