"माक्स् म्युलर्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ६३:
 
==[[भारतम्|भारतविषयकाः]] अभिप्रायाः==
म्यक्स् मुल्लरः यद्यपि भारतं न आगतवान् तथापि भारतस्य विषये तस्य अध्ययनं आसीत्। [[हिन्दूधर्मः|हिन्दूधर्मस्य]] पुनर्घटनं करणीयम् इत्यपि तस्य मतम् आसीत्। <ref name="Menant">{{cite journal|author=Menant, M. D. |year=1907|title=Influence of Max Muller's Hibbert Lectures in India|journal=The American Journal of Theology|volume=11|issue= 2|pages= 293–307|jstor=3153715|url=https://archive.org/details/jstor-3153715}}</ref> सर्वेषामपि धर्माणां मूलं तत्त्वम् उत्तमं भवति, गच्छता कालेन तत्र धर्मे कलङ्काः आयान्ति इति सः प्रत्यपादयत्।<ref>{{cite book|title=Classical Approaches to the Study of Religion: Aims, Methods, and Theories of Research, Volume 1|page = 87|author = Jacques Waardenburg|year = 1999|publisher = Walter de Gruyter|isbn=9783110163285}}</ref>ब्रह्मसमाजेन सह मिलित्वा भारते सामाजिकपरिवर्तनानि कर्तुं म्याक्स् मुल्लरः आरब्धवान्। ब्रह्मसमाजः [[क्रैस्तमतम्|क्रैस्तमतस्य]] भारतीयरूपम् इति म्याक्स् मुल्लरस्य विश्वासः आसीत्।<ref name = "sha">Sharada Sugirtharajah (2003) ''Imagining hinduism: a postcolonial perspective''. Routledge. pp. 60–61. {{ISBN|8120840917}}</ref> तस्य षष्टितमे वयसि कृते उपन्यासे सः भारतं संस्कृतं च दृष्ट्वा किं किम् अनुसरणीयम् इति विवृतवान्।<ref>Max Müller, [http://www.gutenberg.org/files/20847/20847-h/20847-h.htm#LECTURE_II INDIA – LECTURE II. Truthful Character of the Hindus], A Course of Lectures Delivered before the University of Cambridge, Project Gutenberg</ref>२८ मे १८९६ तमे दिने [[स्वामी विवेकानन्दः|स्वामिविवेकानन्देन]] सह म्याक्स्मुल्लरस्य मेलनम् अभवत्। <ref>{{Citation|author=Swami Nikhilananda |year=1953 |title=Vivekananda: A Biography |p=106 |url=http://www.vivekananda.net/PDFBooks/BiographybyNikhilananda.pdf |publisher=Ramakrishna-Vivekananda Center |location=New York |isbn=978-0-911206-25-8 |accessdate=19 March 2012 |deadurl=yes |archiveurl=https://web.archive.org/web/20120125032814/http://www.vivekananda.net/PDFBooks/BiographybyNikhilananda.pdf |archivedate=25 January 2012 }}</ref>
 
==विवादाः==
"https://sa.wikipedia.org/wiki/माक्स्_म्युलर्" इत्यस्माद् प्रतिप्राप्तम्